ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [124]   Dvayaṃ   bhikkhave   paṭicca   viññāṇaṃ  sambhoti  .  kathañca
bhikkhave    dvayaṃ    paṭicca   viññāṇaṃ   sambhoti   .   cakkhuñca   paṭicca
rūpe    ca    uppajjati    cakkhuviññāṇaṃ    cakkhuṃ    aniccaṃ    vipariṇāmi
aññathābhāvi    rūpā   aniccā   vipariṇāmino   aññathābhāvino   itthetaṃ
dvayaṃ    calañceva    byādhañca   1-   aniccaṃ   vipariṇāmi   aññathābhāvi
cakkhuviññāṇaṃ   aniccaṃ   vipariṇāmi   aññathābhāvi   .   yopi  hetu  yopi
paccayo    cakkhuviññāṇassa   uppādāya   sopi   hetu   sopi   paccayo
anicco    vipariṇāmī   aññathābhāvī   .   aniccaṃ   kho   pana   bhikkhave
paccayaṃ    paṭicca   uppannaṃ   cakkhuviññāṇaṃ   kuto   niccaṃ   bhavissati  .
Yo   2-   kho   bhikkhave   imesaṃ   tiṇṇaṃ  dhammānaṃ  saṅgati  sannipāto
samavāyo ayaṃ vuccati bhikkhave cakkhusamphasso.
     [125]  Cakkhusamphassopi  anicco  vipariṇāmī  aññathābhāvī  .  yopi
hetu   yopi   paccayo   cakkhusamphassassa   uppādāya  sopi  hetu  sopi
paccayo   anicco  vipariṇāmī  aññathābhāvī  .  aniccaṃ  kho  pana  bhikkhave
paccayaṃ   paṭicca   uppanno   cakkhusamphasso   kuto   nicco  bhavissati .
@Footnote: 1 Ma. byathañca. Yu. byabyañca. evamuparipi .   2 Ma. Yu. yā. evamuparipi.
Phuṭṭho  bhikkhave  vedeti  phuṭṭho  ceteti  phuṭṭho  sañjānāti  itthetepi
dhammā  calā  ceva  byādhā  1-  ca  aniccā vipariṇāmino aññathābhāvino
.pe.
     {125.1}   Jivhañca   paṭicca   rase  ca  uppajjati  jivhāviññāṇaṃ
jivhā   aniccā   vipariṇāmī   aññathābhāvī   rasā  aniccā  vipariṇāmino
aññathābhāvino   itthetaṃ   dvayaṃ   calañceva  byādhañca  aniccaṃ  vipariṇāmi
aññathābhāvi    jivhāviññāṇaṃ    aniccaṃ    vipariṇāmi    aññathābhāvi  .
Yopi     hetu     yopi     paccayo    jivhāviññāṇassa    uppādāya
sopi   hetu   sopi   paccayo   anicco   vipariṇāmī   aññathābhāvī  .
Aniccaṃ   kho   pana   bhikkhave   paccayaṃ   paṭicca   uppannaṃ  jivhāviññāṇaṃ
kuto   niccaṃ   bhavissati   .   yo  kho  bhikkhave  imesaṃ  tiṇṇaṃ  dhammānaṃ
saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave jivhāsamphasso.
     [126]  Jivhāsamphassopi  anicco  vipariṇāmī  aññathābhāvī . Yopi
hetu   yopi   paccayo   jivhāsamphassassa  uppādāya  sopi  hetu  sopi
paccayo    anicco   vipariṇāmī   aññathābhāvī   .   aniccaṃ   kho   pana
bhikkhave    paccayaṃ   paṭicca   uppanno   jivhāsamphasso   kuto   nicco
bhavissati    .   phuṭṭho   bhikkhave   vedeti   phuṭṭho   ceteti   phuṭṭho
sañjānāti   itthetepi   dhammā   calā   ceva   byādhā   ca  aniccā
vipariṇāmino aññathābhāvino .pe.
     {126.1}   Manañca   paṭicca   dhamme   ca  uppajjati  manoviññāṇaṃ
mano     anicco     vipariṇāmī     aññathābhāvī     dhammā    aniccā
vipariṇāmino          aññathābhāvino          itthetaṃ         dvayaṃ
@Footnote: 1 Ma. byathā. Yu. byayā.
Calañceva       byādhañca      aniccaṃ      vipariṇāmi      aññathābhāvi
manoviññāṇaṃ   aniccaṃ   vipariṇāmi   aññathābhāvi   .   yopi  hetu  yopi
paccayo    manoviññāṇassa   uppādāya   sopi   hetu   sopi   paccayo
anicco    vipariṇāmī   aññathābhāvī   .   aniccaṃ   kho   pana   bhikkhave
paccayaṃ    paṭicca   uppannaṃ   manoviññāṇaṃ   kuto   niccaṃ   bhavissati  .
Yo    kho    bhikkhave   imesaṃ   tiṇṇaṃ   dhammānaṃ   saṅgati   sannipāto
samavāyo ayaṃ vuccati bhikkhave 1- manosamphasso.
     [127]   Manosamphassopi   anicco   vipariṇāmī   aññathābhāvī  .
Yopi   hetu   yopi   paccayo   manosamphassassa  uppādāya  sopi  hetu
sopi   paccayo   anicco   vipariṇāmī  aññathābhāvī  .  aniccaṃ  kho  pana
bhikkhave    paccayaṃ    paṭicca   uppanno   manosamphasso   kuto   nicco
bhavissati    .   phuṭṭho   bhikkhave   vedeti   phuṭṭho   ceteti   phuṭṭho
sañjānāti   itthetepi   dhammā   calā   ceva   byādhā   ca  aniccā
vipariṇāmino    aññathābhāvino    .    evaṃ   bhikkhave   dvayaṃ   paṭicca
manoviññāṇaṃ sambhotīti. Dasamaṃ.
                    Channavaggo catuttho.
                        Tassuddānaṃ
         palokasuññā saṅkhittaṃ     channo puṇṇo ca bāhiyo
         ejena ca dve vuttā         dvayehi apare dveti.
                        -------
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 18 page 85-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=124&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=124&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=124&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=124&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=124              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=643              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :