ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                     Yamakavaggo dutiyo
     [13]  Pubbe  1-  me  bhikkhave  sambodhāya  2-  anabhisambuddhassa
bodhisattasseva   sato  etadahosi  ko  nu  kho  cakkhussa  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ   ko   sotassa   .pe.   ko   ghānassa  .
Ko  jivhāya  .  ko  kāyassa  .  ko  manassa  assādo  ko ādīnavo
kiṃ   nissaraṇanti   .   tassa   mayhaṃ  bhikkhave  etadahosi  yaṃ  kho  cakkhuṃ
paṭicca    uppajjati    sukhaṃ   somanassaṃ   ayaṃ   cakkhussa   assādo   yaṃ
cakkhuṃ   aniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   ayaṃ   cakkhussa   ādīnavo   yo
cakkhusmiṃ    chandarāgavinayo    chandarāgappahānaṃ   idaṃ   cakkhussa   nissaraṇaṃ
.pe.   yaṃ   jivhaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ  ayaṃ  jivhāya
assādo   yā   3-   jivhā   aniccā   dukkhā   vipariṇāmadhammā  ayaṃ
jivhāya    ādīnavo   yo   jivhāya   chandarāgavinayo   chandarāgappahānaṃ
idaṃ   jivhāya   nissaraṇaṃ   .pe.   yaṃ   manaṃ   paṭicca   uppajjati   sukhaṃ
somanassaṃ   ayaṃ   manassa   assādo   yo   4-  mano  anicco  dukkho
vipariṇāmadhammo   ayaṃ   manassa   ādīnavo   yo   manasmiṃ  chandarāgavinayo
chandarāgappahānaṃ idaṃ manassa nissaraṇaṃ.
     {13.1}   Yāvakīvañcāhaṃ   bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ
āyatanānaṃ      evaṃ      assādañca      assādato      ādīnavañca
ādīnavato    nissaraṇañca    nissaraṇato    yathābhūtaṃ    nābbhaññāsiṃ   .
Neva      tāvāhaṃ     bhikkhave     sadevake     loke     samārake
@Footnote: 1 Ma. pubbeva .   2 Ma. Yu. sambodhā. evamuparipi. 3-4 Ma. Yu. yaṃ.
Sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ    abhisambuddhoti    paccaññāsiṃ    .    yato   ca   khohaṃ
bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ   āyatanānaṃ   evaṃ   assādañca
assādato     ādīnavañca     ādīnavato     nissaraṇañca     nissaraṇato
yathābhūtaṃ   abbhaññāsiṃ   .   athāhaṃ  bhikkhave  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ     abhisambuddhoti     paccaññāsiṃ    .    ñāṇañca    pana
me   dassanaṃ   udapādi   akuppā   me   vimutti  1-  ayamantimā  jāti
natthidāni punabbhavoti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 8-9. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=13&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=13&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=13&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=13&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=13              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=52              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=52              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :