ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [131]  Atha  kho  āyasmā     mālukyaputto  ātāpī  pahitatto
yena   bhagavā   tenupasaṅkami   .pe.  ekamantaṃ  nisinno  kho  āyasmā
mālukyaputto  bhagavantaṃ  etadavoca  sādhu  me  bhante  bhagavā  saṅkhittena
dhammaṃ    desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā   eko   vūpakaṭṭho
@Footnote: 1 Ma. athoppiye. Yu. athappiye .   2 Ma. rasañca bhotvāna asāditañca sāduṃ.
@Yu. rasañca bhotvā sāditajhca sāduñca .   3 Ma. bhuñje.
@4 Ma. virodhamāsādusu .... Yu. virodhamāsādūsu ... .   5 Ma. Yu. majje.
@6 Ma. Yu. sukhadukkhe .   7 Yu. upekkho. 8 Ma. Yu. hisaddo natthi.
@9 Ma. Yu. irīyati. 10 Ma. Yu. rāgadose.
Appamatto     ātāpī    pahitatto    vihareyyanti    .    etthadāni
mālukyaputta   kiṃ  dahare  bhikkhū  vakkhāmi  1-  yatra  hi  nāma  tvaṃ  2-
jiṇṇo     vuḍḍho     3-     mahallako    addhagato    vayoanuppatto
saṅkhittena ovādaṃ yācasīti.
     [132]  Kiñcāpihaṃ  4-  bhante  jiṇṇo  vuḍḍho  mahallako addhagato
vayoanuppatto   .   desetu   me   bhante   bhagavā  saṅkhittena  dhammaṃ
desetu    sugato    saṅkhittena    dhammaṃ   appeva   nāmāhaṃ   bhagavato
bhāsitassa   atthaṃ   ājāneyyaṃ   appeva   nāmāhaṃ   bhagavato  bhāsitassa
dāyādo assanti.
     {132.1}  Taṃ  kiṃ  maññasi  mālukyaputta ye te cakkhuviññeyyā rūpā
adiṭṭhā  adiṭṭhapubbā  na  ca  passi  na  ca te hoti passeyyanti atthi te
tattha  chando  vā  rāgo  vā  pemaṃ  vāti. No hetaṃ bhante. Ye te
sotaviññeyyā  saddā  assutā  assutapubbā  na  ca  suṇāsi  na  ca  te
hoti  suṇeyyanti  atthi  te  tattha chando vā rāgo vā pemaṃ vāti. No
hetaṃ  bhante  .  ye  te  ghānaviññeyyā  gandhā aghāyitā aghāyitapubbā
na  ca  ghāyasi  na  ca  te hoti ghāyeyyanti atthi te tattha .pe. Ye te
jivhāviññeyyā   rasā   asāyitā  asāyitapubbā  na  ca  sāyasi  na  ca
te  hoti  sāyeyyanti  atthi  te  tattha  .pe.  ye te kāyaviññeyyā
phoṭṭhabbā   asamphuṭṭhā  asamphuṭṭhapubbā  na  ca  phussi  na  ca  te  hoti
phuseyyanti    atthi   te   tattha   .pe.   ye   te   manoviññeyyā
@Footnote: 1 Ma. Yu. vakkhāma .   2 Ma. Yu. bhikkhu .   3 Ma. vuddho. evamuparipi.
@4 Ma. kiñcāpāhaṃ. Yu. kiñcāpahaṃ.
Dhammā    aviññātā    aviññātapubbā    na   ca   vijānāsi   na   ca
te   hoti   vijāneyyanti   atthi  te  tattha  chando  vā  rāgo  vā
pemaṃ vāti. No hetaṃ bhante.
     [133]   Ettha   ca   te   mālukyaputta  diṭṭhasutamutaviññātabbesu
dhammesu    diṭṭhe    diṭṭhamattaṃ    bhavissati    sute   sutamattaṃ   bhavissati
mute    mutamattaṃ    bhavissati    viññāte    viññātamattaṃ   bhavissati  .
Yato    kho    te    mālukyaputta    diṭṭhasutamutaviññātabbesu   dhammesu
diṭṭhe   diṭṭhamattaṃ   bhavissati   sute   sutamattaṃ   bhavissati  mute  mutamattaṃ
bhavissati      viññāte     viññātamattaṃ     bhavissati     tato     tvaṃ
mālukyaputta   na   tena   yato  tvaṃ  mālukyaputta  na  tena  tato  tvaṃ
mālukyaputta   na   tattha   yato   tvaṃ   mālukyaputta   na   tattha  tato
tvaṃ   mālukyaputta   nevidha   na   huraṃ   na   ubhayamantarena  esevanto
dukkhassāti   .   imassa   khvāhaṃ   bhante   bhagavato   1-   saṅkhittena
bhāsitassa vitthārena atthaṃ ājānāmi.
     [134] Rūpaṃ disvā sati muṭṭhā       piyaṃ nimittaṃ manasikaroto
         sārattacitto vedeti             tañca ajjhosā 2- tiṭṭhati.
         Tassa vaḍḍhanti vedanā          anekā rūpasambhavā
         abhijjhā ca vihesā ca              cittamassūpahaññati
         evaṃ ācinato dukkhaṃ                ārā nibbāna vuccati.
         Saddaṃ sutvā sati muṭṭhā          piyaṃ nimittaṃ manasikaroto
         sārattacitto vedeti             tañca ajjhosā tiṭṭhati.
@Footnote: 1 Ma. Yu. bhagavatā .     2 Ma. Yu. ajjhosa. evamuparipi.
         Tassa vaḍḍhanti vedanā          anekā saddasambhavā
         abhijjhā ca vihesā ca              cittamassūpahaññati
         evaṃ ācinato dukkhaṃ               ārā nibbāna vuccati.
         Gandhaṃ ghātvā 1- sati muṭṭhā  piyaṃ nimittaṃ manasikaroto
         sārattacitto vedeti             tañca ajjhosā tiṭṭhati.
         Tassa vaḍḍhanti vedanā          anekā gandhasambhavā
         abhijjhā ca vihesā ca              cittamassūpahaññati
         evaṃ ācinato dukkhaṃ               ārā nibbāna vuccati.
         Rasaṃ bhotvā sati muṭṭhā           piyaṃ nimittaṃ manasikaroto
         sārattacitto vedeti             tañca ajjhosā tiṭṭhati.
         Tassa vaḍḍhanti vedanā          anekā rasasambhavā
                  .pe.                          ārā nibbāna vuccati.
         Phoṭṭhabbaṃ phussa sati muṭṭhā     piyaṃ nimittaṃ manasikaroto
         sārattacitto vedeti             tañca ajjhosā tiṭṭhati.
         Tassa vaḍḍhanti vedanā          anekā phoṭṭhabbasambhavā
                 .pe.                            ārā nibbāna vuccati.
         Dhammaṃ ñatvā sati muṭṭhā          piyaṃ nimittaṃ manasikaroto
         sārattacitto vedeti             tañca ajjhosā tiṭṭhati.
         Tassa vaḍḍhanti vedanā          anekā dhammasambhavā
         abhijjhā ca vihesā ca              cittamassūpahaññati
@Footnote: 1 Ma. ghatvā.
         Evaṃ ācinato dukkhaṃ               ārā nibbāna vuccati.
     [135] Na so rajjati rūpesu         rūpaṃ disvā paṭissato
         virattacitto vedeti               tañca nājjhosā tiṭṭhati.
         Yathāssa passato rūpaṃ              sevato cāpi vedanaṃ
         khiyyati no paciyati                   evaṃ so caratī sato
         evaṃ apacinato dukkhaṃ              santike nibbāna vuccati.
         Na so rajjati saddesu             saddaṃ sutvā paṭissato
         virattacitto vedeti                tañca nājjhosā tiṭṭhati.
         Yathāssa suṇato saddaṃ             sevato cāpi vedanaṃ
         khiyyati no paciyati                   evaṃ so caratī sato
         evaṃ apacinato dukkhaṃ              santike nibbāna vuccati.
         Na so rajjati gandhesu              gandhaṃ ghātvā paṭissato
         virattacitto vedeti               tañca nājjhosā tiṭṭhati.
         Yathāssa ghāyato gandhaṃ            sevato cāpi vedanaṃ
         khiyyati no paciyati                   evaṃ so caratī sato
         evaṃ apacinato dukkhaṃ              santike nibbāna vuccati.
         Na so rajjati rasesu                 rasaṃ bhotvā paṭissato
         virattacitto vedeti               tañca nājjhosā tiṭṭhati.
         Yathāssa sāyato rasaṃ               sevato cāpi vedanaṃ
                  .pe.                           santike nibbāna vuccati.
         Na so rajjati phassesu              phassaṃ phussa paṭissato
         virattacitto vedeti                tañca nājjhosā tiṭṭhati.
         Yathāssa phusato phassaṃ               sevato cāpi vedanaṃ
                    .pe.                         santike nibbāna vuccati.
         Na so rajjati dhammesu              dhammaṃ ñatvā paṭissato
         virattacitto vedeti                tañca nājjhosā tiṭṭhati.
         Yathāssa jānato dhammaṃ             sevato cāpi vedanaṃ
         khiyyati no paciyati                   evaṃ so caratī sato
         evaṃ apacinato dukkhaṃ               santike nibbāna vuccati.
Imassa   khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ  vitthārena
atthaṃ ājānāmīti.
     [136]   Sādhu   sādhu  mālukyaputta  sādhu  kho  tvaṃ  mālukyaputta
mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi.
     [137] Rūpaṃ disvā sati muṭṭhā       piyaṃ nimittaṃ manasikaroto
         sārattacitto vedeti              tañca ajjhosā tiṭṭhati.
         Tassa vaḍḍhanti vedanā          anekā rūpasambhavā
         abhijjhā ca vihesā ca              cittamassūpahaññati
         evaṃ ācinato dukkhaṃ               ārā nibbāna vuccati .pe.
     [138] Na so rajjati dhammesu       dhammaṃ ñatvā paṭissato
         virattacitto vedeti               tañca nājjhosā tiṭṭhati.
         Yathāssa jānato dhammaṃ            sevato cāpi vedanaṃ
         khiyyati no paciyati                   evaṃ so caratī sato
         evaṃ apacinato dukkhaṃ .pe.     santike nibbāna vuccati 1-.
      Imassa   kho   mālukyaputta   mayā   saṅkhittena  bhāsitassa  evaṃ
vitthārena attho daṭṭhabboti.
     [139]   Atha   kho   āyasmā   mālukyaputto  bhagavato  bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .   atha   kho   āyasmā   mālukyaputto
eko    vūpakaṭṭho    appamatto   ātāpī   pahitatto   virahanto   na
cirasseva    yassatthāya    kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 89-95. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=131&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=131&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=131&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=131&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=692              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=692              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :