ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [164]   Cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ
tiṇṇaṃ     saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā    tassāyeva    taṇhāya    asesavirāganirodhā   upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ       sokaparidevadukkhadomanassupāyāsā      nirujjhanti     .
Evametassa   kevalassa   dukkhakkhandhassa   nirodho  hoti  .pe.  jivhañca
paṭicca   rase   ca   uppajjati   .pe.   manañca   paṭicca   dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   vedanāpaccayā  taṇhā  tassāyeva  taṇhāya  asesavirāganirodhā
upādānanirodho       upādānanirodhā       .pe.       evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     Tena    kho    pana    samayena    aññataro    bhikkhu    bhagavato
upassuti   ṭhito   hoti   .   addasā   kho  bhagavā  taṃ  bhikkhuṃ  upassutiṃ
ṭhitaṃ   disvāna   taṃ   bhikkhuṃ  etadavoca  assosi  [1]-  tvaṃ  bhikkhu  imaṃ
dhammapariyāyanti   .   evaṃ   bhante   .   uggaṇhāhi   tvaṃ  bhikkhu  imaṃ
dhammapariyāyaṃ    pariyāpuṇāhi   tvaṃ   bhikkhu   imaṃ   dhammapariyāyaṃ   dhārehi
tvaṃ    bhikkhu   imaṃ   dhammapariyāyaṃ   atthasañhitoyaṃ   bhikkhu   dhammapariyāyo
ādibrahmacariyakoti. Dasamaṃ.
                  Yogakkhemivaggo paṭhamo.
                        Tassuddānaṃ
         yogakkhemi upādāya          dukkhaloko ca seyyo ca
         saññojanaṃ upādānaṃ        dveparijānaṃ 2- upassūtīti.
                     -------------
@Footnote: 1 Ma. no .     2 Yu. dvepajānaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 112-113. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=164&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=164&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=164&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=164&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=164              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :