ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [172]   Evamāvusoti   kho   te  bhikkhū  āyasmato  ānandassa
paṭissutvā   uṭṭhāyāsanā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te bhikkhū bhagavantaṃ etadavocuṃ
     {172.1} yaṃ kho no 1- bhante bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho nāhaṃ bhikkhave
gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ  2- patteyyanti vadāmi na ca
panāhaṃ  bhikkhave  appatvā  lokassa  antaṃ  dukkhassantakiriyaṃ vadāmīti. Tesaṃ
no  bhante  amhākaṃ  acirapakkantassa  bhagavato  etadahosi  idaṃ  kho  no
āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā
@Footnote: 1 Yu. pana .     2 Ma. Yu. sabbatthu daṭṭheyyaṃ.

--------------------------------------------------------------------------------------------- page121.

Uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ pagteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {172.2} Tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā 1- upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimhā . tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi byañjanehi attho vibhattoti. {172.3} Paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evameva byākareyyaṃ yathā taṃ ānandena byākataṃ eso ceva tassa attho evañca naṃ dhāreyyāthāti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 120-121. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=172&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=172&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=172&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=172&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=172              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=821              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=821              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :