ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [172]   Evamāvusoti   kho   te  bhikkhū  āyasmato  ānandassa
paṭissutvā   uṭṭhāyāsanā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te bhikkhū bhagavantaṃ etadavocuṃ
     {172.1} yaṃ kho no 1- bhante bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho nāhaṃ bhikkhave
gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ  2- patteyyanti vadāmi na ca
panāhaṃ  bhikkhave  appatvā  lokassa  antaṃ  dukkhassantakiriyaṃ vadāmīti. Tesaṃ
no  bhante  amhākaṃ  acirapakkantassa  bhagavato  etadahosi  idaṃ  kho  no
āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā
@Footnote: 1 Yu. pana .     2 Ma. Yu. sabbatthu daṭṭheyyaṃ.
Uṭṭhāyāsanā    vihāraṃ   paviṭṭho   nāhaṃ   bhikkhave   gamanena   lokassa
antaṃ    ñāteyyaṃ   diṭṭheyyaṃ   pagteyyanti   vadāmi   na   ca   panāhaṃ
bhikkhave    appatvā    lokassa   antaṃ   dukkhassantakiriyaṃ   vadāmīti  .
Ko   nu   kho   imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa
vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
     {172.2}  Tesaṃ  no  bhante  amhākaṃ etadahosi ayaṃ kho āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   cāyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna   mayaṃ   yenāyasmā   ānando  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipuccheyyāmāti   .  atha  kho  mayaṃ
bhante   yenāyasmā   ānando   tenupasaṅkamimhā   1-   upasaṅkamitvā
āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipucchimhā   .   tesaṃ  no  bhante
āyasmatā   ānandena   imehi   ākārehi   imehi   padehi   imehi
byañjanehi attho vibhattoti.
     {172.3}   Paṇḍito   bhikkhave   ānando   mahāpañño   bhikkhave
ānando   mañcepi   tumhe   bhikkhave  etamatthaṃ  paṭipuccheyyātha  ahampi
taṃ  evameva  byākareyyaṃ  yathā  taṃ  ānandena byākataṃ eso ceva tassa
attho evañca naṃ dhāreyyāthāti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 120-121. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=172&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=172&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=172&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=172&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=172              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=821              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=821              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :