ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [173]    Pubbe    me    bhikkhave   sambodhā   anabhisambuddhassa
@Footnote: 1 Ma. paṭipucchimha.
Bodhisattasseva   sato   etadahosi  ye  mayhaṃ  pañca  kāmaguṇā  cetaso
samphuṭṭhapubbā   atītā   niruddhā   vipariṇatā   tatra   me   cittaṃ  bahulaṃ
gacchamānaṃ   gaccheyya   paccuppannesu   vā   appaṃ   vā  anāgatesu .
Tassa   mayhaṃ   bhikkhave  etadahosi  ye  mayhaṃ  bhikkhave  pañca  kāmaguṇā
cetaso    samphuṭṭhapubbā    atītā    niruddhā   vipariṇatā   tatra   me
attarūpena   appamādo   saticetaso   ārakkho   karaṇīyo   .   tasmā
tiha  bhikkhave  tumhākampi  ye  te  pañca  kāmaguṇā cetaso samphuṭṭhapubbā
atītā    niruddhā    vipariṇatā   tatra   vo   cittaṃ   bahulaṃ   gacchamānaṃ
gaccheyya   paccuppannesu   vā   appaṃ  vā  anāgatesu  .  tasmā  tiha
bhikkhave  tumhākampi  ye  te  1-  pañca  kāmaguṇā cetaso samphuṭṭhapubbā
atītā   niruddhā   vipariṇatā   tatra   vo   attarūpena  2-  appamādo
saticetaso  ārakkho  karaṇīyoti 3-. Tasmā tiha bhikkhave se 4- āyatane
veditabbe  .  yattha  cakkhu  5-  nirujjhati  rūpasaññā  ca  virajjati se 4-
āyatane   veditabbe   .pe.  yattha  jivhā  [6]-  nirujjhati  rasasaññā
ca  virajjati  .pe.  se  4-  āyatane  veditabbe  .  yattha  mano  ca
nirujjhati  dhammasaññā  ca  virajjati  7-  se  4-  āyatane veditabbeti.
Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.
     {173.1}  Atha  kho  tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi
idaṃ  kho  no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ
avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se 4- āyatane
@Footnote: 1 Yu. vo .   2 Ma. Yu. attarūpehi .   3 Ma. Yu. itisaddo natthi .   4 Yu. ye.
@evamuparipi .   5 Ma. cakkhu ca. Yu. cakkhuṃ ca. evamuparipi .   6 Ma. Yu. ca.
@7 Ma. nirujjhati. evamuparipi.
Veditabbe   yattha   cakkhu   ca   nirujjhati   rūpasaññā   ca  virajjati  se
āyatane   veditabbe   .pe.  yattha  jivhā  ca  nirujjhati  rasasaññā  ca
virajjati   se   āyatane   veditabbe  .pe.  yattha  mano  ca  nirujjhati
dhammasaññā   ca   virajjati  se  āyatane  veditabbeti  .  ko  nu  kho
imassa    bhagavatā    saṅkhittena    uddesassa   uddiṭṭhassa   vitthārena
atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
     {173.2}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   cāyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna   mayaṃ   yenāyasmā   ānando  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.



             The Pali Tipitaka in Roman Character Volume 18 page 121-123. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=173&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=173&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=173&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=173&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=173              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :