ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [173]    Pubbe    me    bhikkhave   sambodhā   anabhisambuddhassa
@Footnote: 1 Ma. paṭipucchimha.

--------------------------------------------------------------------------------------------- page122.

Bodhisattasseva sato etadahosi ye mayhaṃ pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu . Tassa mayhaṃ bhikkhave etadahosi ye mayhaṃ bhikkhave pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me attarūpena appamādo saticetaso ārakkho karaṇīyo . tasmā tiha bhikkhave tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu . tasmā tiha bhikkhave tumhākampi ye te 1- pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo attarūpena 2- appamādo saticetaso ārakkho karaṇīyoti 3-. Tasmā tiha bhikkhave se 4- āyatane veditabbe . yattha cakkhu 5- nirujjhati rūpasaññā ca virajjati se 4- āyatane veditabbe .pe. yattha jivhā [6]- nirujjhati rasasaññā ca virajjati .pe. se 4- āyatane veditabbe . yattha mano ca nirujjhati dhammasaññā ca virajjati 7- se 4- āyatane veditabbeti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. {173.1} Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se 4- āyatane @Footnote: 1 Yu. vo . 2 Ma. Yu. attarūpehi . 3 Ma. Yu. itisaddo natthi . 4 Yu. ye. @evamuparipi . 5 Ma. cakkhu ca. Yu. cakkhuṃ ca. evamuparipi . 6 Ma. Yu. ca. @7 Ma. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page123.

Veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {173.2} Atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti. [174] Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ {174.1} idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati 1- se āyatane veditabbe .pe. Yattha jivhā ca @Footnote: 1 Yu. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page124.

Nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. Yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti. {174.2} Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . tesaṃ no āvuso amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . vibhajatāyasmā ānandoti . seyyathāpi nāma 1- āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa .pe. vibhajatāyasmā ānando agaruṃ karitvāti. @Footnote: 1 Ma. Yu. nāmasaddo natthi.

--------------------------------------------------------------------------------------------- page125.

[175] Tenahāvuso 1- suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ . Āyasmā ānando etadavoca yaṃ kho vo 2- āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi . saḷāyatananirodhaṃ kho 3- etaṃ āvuso bhagavatā sandhāya bhāsitaṃ tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti. {175.1} Yaṃ kho āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ @Footnote: 1 Yu. tena āvuso . 2 Yu. ayaṃ pāṭho natthi . 3 Ma. no.

--------------------------------------------------------------------------------------------- page126.

Avibhattassa evaṃ vitthārena atthaṃ ājānāmi . ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamatha upasaṅkamitvā etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthāti. [176] Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbe . tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbe 1-. Ko nu kho imassa bhagavatā @Footnote: 1 Ma. Yu. itisaddo atthi.

--------------------------------------------------------------------------------------------- page127.

Saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā 1- upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimhā 2- . tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi liṅgehi 3- imehi byañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evameva byākareyyaṃ yathā 4- taṃ ānandena byākataṃ eso cevassa 5- attho evañca naṃ dhāreyyāthāti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 121-127. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=173&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=173&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=173&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=173&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=173              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :