ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [173]    Pubbe    me    bhikkhave   sambodha   anabhisambuddhassa
@Footnote: 1 Ma. patipucchimha.

--------------------------------------------------------------------------------------------- page122.

Bodhisattasseva sato etadahosi ye mayham panca kamaguna cetaso samphutthapubba atita niruddha viparinata tatra me cittam bahulam gacchamanam gaccheyya paccuppannesu va appam va anagatesu . Tassa mayham bhikkhave etadahosi ye mayham bhikkhave panca kamaguna cetaso samphutthapubba atita niruddha viparinata tatra me attarupena appamado saticetaso arakkho karaniyo . tasma tiha bhikkhave tumhakampi ye te panca kamaguna cetaso samphutthapubba atita niruddha viparinata tatra vo cittam bahulam gacchamanam gaccheyya paccuppannesu va appam va anagatesu . tasma tiha bhikkhave tumhakampi ye te 1- panca kamaguna cetaso samphutthapubba atita niruddha viparinata tatra vo attarupena 2- appamado saticetaso arakkho karaniyoti 3-. Tasma tiha bhikkhave se 4- ayatane veditabbe . yattha cakkhu 5- nirujjhati rupasanna ca virajjati se 4- ayatane veditabbe .pe. yattha jivha [6]- nirujjhati rasasanna ca virajjati .pe. se 4- ayatane veditabbe . yattha mano ca nirujjhati dhammasanna ca virajjati 7- se 4- ayatane veditabbeti. Idam vatva bhagava utthayasana viharam pavisi. {173.1} Atha kho tesam bhikkhunam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se 4- ayatane @Footnote: 1 Yu. vo . 2 Ma. Yu. attarupehi . 3 Ma. Yu. itisaddo natthi . 4 Yu. ye. @evamuparipi . 5 Ma. cakkhu ca. Yu. cakkhum ca. evamuparipi . 6 Ma. Yu. ca. @7 Ma. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page123.

Veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati se ayatane veditabbe .pe. yattha jivha ca nirujjhati rasasanna ca virajjati se ayatane veditabbe .pe. yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbeti . ko nu kho imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati. {173.2} Atha kho tesam bhikkhunam etadahosi ayam kho ayasma anando satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti cayasma anando imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma anando tenupasankameyyama upasankamitva ayasmantam anandam etamattham patipuccheyyamati. [174] Atha kho te bhikkhu yenayasma anando tenupasankamimsu upasankamitva ayasmata anandena saddhim sammodimsu sammodaniyam katham saraniyam vitisaretva ekamantam nisidimsu . ekamantam nisinna kho te bhikkhu ayasmantam anandam etadavocum {174.1} idam kho no avuso ananda bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se ayatane veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati 1- se ayatane veditabbe .pe. Yattha jivha ca @Footnote: 1 Yu. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page124.

Nirujjhati rasasanna ca virajjati se ayatane veditabbe .pe. Yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbeti . tesam no avuso amhakam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se ayatane veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati se ayatane veditabbe .pe. Yattha jivha ca nirujjhati rasasanna ca virajjati se ayatane veditabbe .pe. yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbeti. {174.2} Ko nu kho imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati . tesam no avuso amhakam etadahosi ayam kho ayasma anando satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti cayasma anando imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma anando tenupasankameyyama upasankamitva ayasmantam anandam etamattham patipuccheyyamati . vibhajatayasma anandoti . seyyathapi nama 1- avuso puriso saratthiko saragavesi sarapariyesanam caramano mahato rukkhassa .pe. vibhajatayasma anando agarum karitvati. @Footnote: 1 Ma. Yu. namasaddo natthi.

--------------------------------------------------------------------------------------------- page125.

[175] Tenahavuso 1- sunatha sadhukam manasikarotha bhasissamiti. Evamavusoti kho te bhikkhu ayasmato anandassa paccassosum . Ayasma anando etadavoca yam kho vo 2- avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se ayatane veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati se ayatane veditabbe .pe. yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbeti . imassa khvaham avuso bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham ajanami . salayatananirodham kho 3- etam avuso bhagavata sandhaya bhasitam tasma tiha bhikkhave se ayatane veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati se ayatane veditabbe .pe. yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbeti. {175.1} Yam kho avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se ayatane veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati se ayatane veditabbe .pe. yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbeti . imassa khvaham avuso bhagavata sankhittena uddesassa udditthassa vittharena attham @Footnote: 1 Yu. tena avuso . 2 Yu. ayam patho natthi . 3 Ma. no.

--------------------------------------------------------------------------------------------- page126.

Avibhattassa evam vittharena attham ajanami . akankhamana ca pana tumhe ayasmanto bhagavantamyeva upasankamatha upasankamitva etamattham patipuccheyyatha yatha vo bhagava byakaroti tatha nam dhareyyathati. [176] Evamavusoti kho te bhikkhu ayasmato anandassa patissutva utthayasana yena bhagava tenupasankamimsu upasankamitva bhagavantam abhivadetva ekamantam nisidimsu . ekamantam nisinna kho te bhikkhu bhagavantam etadavocum yam kho no bhante bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se ayatane veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati se ayatane veditabbe .pe. yattha jivha ca nirujjhati rasasanna ca virajjati se ayatane veditabbe .pe. yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbe . tesam no bhante amhakam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se ayatane veditabbe yattha cakkhu ca nirujjhati rupasanna ca virajjati se ayatane veditabbe .pe. Yattha mano ca nirujjhati dhammasanna ca virajjati se ayatane veditabbe 1-. Ko nu kho imassa bhagavata @Footnote: 1 Ma. Yu. itisaddo atthi.

--------------------------------------------------------------------------------------------- page127.

Sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati . tesam no bhante amhakam etadahosi ayam kho ayasma anando satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti cayasma anando imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma anando tenupasankameyyama upasankamitva ayasmantam anandam etamattham patipuccheyyamati . atha kho mayam bhante yenayasma anando tenupasankamimha 1- upasankamitva ayasmantam anandam etamattham patipucchimha 2- . tesam no bhante ayasmata anandena imehi akarehi imehi lingehi 3- imehi byanjanehi attho vibhattoti. Pandito bhikkhave anando mahapanno bhikkhave anando mancepi tumhe bhikkhave etamattham patipuccheyyatha ahampi tam evameva byakareyyam yatha 4- tam anandena byakatam eso cevassa 5- attho evanca nam dhareyyathati. Catuttham.


             The Pali Tipitaka in Roman Character Volume 18 page 121-127. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=173&items=4&pagebreak=1&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=173&items=4&pagebreak=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=173&items=4&pagebreak=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=173&items=4&pagebreak=1&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=173              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :