ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [176]   Evamāvusoti   kho   te  bhikkhū  āyasmato  ānandassa
paṭissutvā   uṭṭhāyāsanā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  kho  no  bhante  bhagavā  saṅkhittena
uddesaṃ    uddisitvā    vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā
vihāraṃ   paviṭṭho  tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha
cakkhu   ca   nirujjhati   rūpasaññā  ca  virajjati  se  āyatane  veditabbe
.pe.  yattha  jivhā  ca  nirujjhati  rasasaññā  ca  virajjati  se  āyatane
veditabbe   .pe.   yattha   mano  ca  nirujjhati  dhammasaññā  ca  virajjati
se  āyatane  veditabbe  .  tesaṃ  no  bhante  amhākaṃ acirapakkantassa
bhagavato  etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu  ca nirujjhati
rūpasaññā  ca  virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati
dhammasaññā ca virajjati se āyatane veditabbe 1-. Ko nu kho imassa bhagavatā
@Footnote: 1 Ma. Yu. itisaddo atthi.
Saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena  atthaṃ  vibhajeyyāti  .  tesaṃ  no  bhante  amhākaṃ etadahosi
ayaṃ   kho   āyasmā   ānando  satthu  ceva  saṃvaṇṇito  sambhāvito  ca
viññūnaṃ   sabrahmacārīnaṃ   pahoti   cāyasmā   ānando   imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena    atthaṃ    vibhajituṃ    yannūna   mayaṃ   yenāyasmā   ānando
tenupasaṅkameyyāma    upasaṅkamitvā    āyasmantaṃ    ānandaṃ   etamatthaṃ
paṭipuccheyyāmāti   .   atha   kho   mayaṃ  bhante  yenāyasmā  ānando
tenupasaṅkamimhā   1-   upasaṅkamitvā   āyasmantaṃ   ānandaṃ   etamatthaṃ
paṭipucchimhā   2-  .  tesaṃ  no  bhante  āyasmatā  ānandena  imehi
ākārehi  imehi  liṅgehi  3-  imehi  byañjanehi  attho  vibhattoti.
Paṇḍito   bhikkhave   ānando   mahāpañño  bhikkhave  ānando  mañcepi
tumhe    bhikkhave   etamatthaṃ   paṭipuccheyyātha   ahampi   taṃ   evameva
byākareyyaṃ   yathā   4-  taṃ  ānandena  byākataṃ  eso  cevassa  5-
attho evañca naṃ dhāreyyāthāti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 126-127. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=176&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=176&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=176&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=176&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :