ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [216]   Rūpārāmā   bhikkhave  devamanussā  rūparatā  rūpasammuditā
rūpavipariṇāmavirāganirodhā   dukkhā  2-  bhikkhave  devamanussā  viharanti .
Saddārāmā     bhikkhave     devamanussā     saddaratā    saddasammuditā
saddavipariṇāmavirāganirodhā   dukkhā   bhikkhave   devamanussā   viharanti .
Gandhārāmā    rasārāmā    phoṭṭhabbārāmā    dhammārāmā    bhikkhave
devamanussā     dhammaratā    dhammasammuditā    dhammāvipariṇāmavirāganirodhā
dukkhā  bhikkhave  devamanussā  viharanti  .  tathāgato  ca kho bhikkhave arahaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. dukkhaṃ. evamuparipi.
Sammāsambuddho     rūpānaṃ     samudayañca     atthaṅgamañca     assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   viditvā  na  rūpārāmo  na  rūparato
na   rūpasammudito  rūpaviṇāmaviparirāganirodhā  sukho  1-  bhikkhave  tathāgato
viharati    .    saddānaṃ    gandhānaṃ    rasānaṃ    phoṭṭhabbānaṃ   dhammānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   na   dhammārāmo   na   dhammarato  na  dhammasammudito
dhammavipariṇāmavirāganirodhā   sukho   bhikkhave   tathāgato  viharatīti  2- .
Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā



             The Pali Tipitaka in Roman Character Volume 18 page 159-160. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=216&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=216&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=216&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=216&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=216              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1126              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1126              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :