ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [219]   Yaṃ   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
hitāya   sukhāya   bhavissati   .   kiñca   bhikkhave  na  tumhākaṃ  .  cakkhuṃ
bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo   pahīnaṃ  hitāya  sukhāya
@Footnote: 1 Ma. bhavarāgānusārībhi .   2 Ma. susambudho .   3 Ma. sambuddhumarahati.
Bhavissati   .pe.   jivhā   na   tumhākaṃ   taṃ   pajahatha   .   sā  vo
pahīnā   hitāya   sukhāya   bhavissati   .pe.   mano   na   tumhākaṃ   taṃ
pajahatha   so   vo   pahīno   hitāya   sukhāya   bhavissati  .  seyyathāpi
bhikkhave   yaṃ   imasmiṃ   jetavane  tiṇakaṭṭhasākhāpalāsaṃ  taṃ  jano  hareyya
vā   ḍaheyya   vā   yathāpaccayaṃ   vā   kareyya   api   nu   tumhākaṃ
evamassa   amhe   jano   harati   vā   ḍahati   vā   yathāpaccayaṃ  vā
karotīti  .  no  hetaṃ  bhante  .  taṃ  kissa  hetu  .  na  hi no etaṃ
bhante   attā   vā  attaniyaṃ  vāti  .  evameva  kho  bhikkhave  cakkhuṃ
na   tumhākaṃ   taṃ   pajahatha   taṃ   vo   pahīnaṃ   hitāya  sukhāya  bhavissati
.pe.    jivhā    na    tumhākaṃ    taṃ   pajahatha   sā   vo   pahīnā
hitāya   sukhāya   bhavissati   .pe.   mano   na   tumhākaṃ   taṃ   pajahatha
so vo pahīno hitāya sukhāya bhavissatīti. Pañcamaṃ.
     [220]   Yaṃ   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
hitāya   sukhāya   bhavissati   .   kiñca   bhikkhave  na  tumhākaṃ  .  rūpā
bhikkhave   na   tumhākaṃ   te   pajahatha  te  vo  pahīnā  hitāya  sukhāya
bhavissanti    .    saddā    gandhā    rasā   phoṭṭhabbā   dhammā   na
tumhākaṃ   te   pahajatha   te  vo  pahīnā  hitāya  sukhāya  bhavissanti .
Seyyathāpi   bhikkhave   yaṃ   imasmiṃ  jetavane  tiṇakaṭṭhasākhāpalāsaṃ  .pe.
Evameva  kho  bhikkhave  rūpā  na  tumhākaṃ  te  pajahatha  te  vo pahīnā
hitāya    sukhāya   bhavissanti   .   saddā   gandhā   rasā   phoṭṭhabbā
Dhammā   na   tumhākaṃ   te   pajahatha   te  vo  pahīnā  hitāya  sukhāya
bhavissantīti. Chaṭṭhaṃ.
     [221]   Cakkhuṃ   bhikkhave   aniccaṃ   yopi   hetu  yopi  paccayo
cakkhussa    uppādāya   sopi   anicco   aniccasambhūtaṃ   bhikkhave   cakkhu
kuto   niccaṃ   bhavissati   .pe.   jivhā   aniccā   yopi  hetu  yopi
paccayo   jivhāya   uppādāya   sopi   anicco  aniccasambhūtā  bhikkhave
jivhā   kuto   niccā   bhavissati  .pe.  mano  anicco  yopi  bhikkhave
hetu   yopi   paccayo  manassa  uppādāya  sopi  anicco  aniccasambhūto
bhikkhave   mano   kuto   nicco   bhavissatīti   .   evaṃ  passaṃ  bhikkhave
sutavā   ariyasāvako   cakkhusmiṃpi   nibbindati  .pe.  jivhāyapi  nibbindati
.pe.   manasmiṃpi   nibbindati   nibbindaṃ   virajjati   virāgā  vimuccati .
Vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Sattamaṃ.
     [222]  Cakkhuṃ  bhikkhave  dukkhaṃ  yopi  hetu  yopi  paccayo cakkhussa
uppādāya   sopi   dukkho   dukkhasambhūtaṃ   bhikkhave   cakkhuṃ   kuto   sukhaṃ
bhavissati   .pe.   jivhā   dukkhā  yopi  hetu  yopi  paccayo  jivhāya
uppādāya   sopi   dukkho   dukkhasambhūtā   bhikkhave  jivhā  kuto  sukhā
bhavissati   .pe.   mano   dukkho   yopi   hetu  yopi  paccayo  manassa
uppādāya   sopi   dukkho   dukkhasambhūto   bhikkhave   mano  kuto  sukho
bhavissati. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.
     [223]   Cakkhuṃ   bhikkhave   anattā   yopi  hetu  yopi  paccayo
cakkhussa   uppādāya   sopi   anattā  anattasambhūtaṃ  bhikkhave  cakkhu  1-
kuto   attā   bhavissati   .pe.   jivhā   anattā  yopi  hetu  yopi
paccayo     jivhāya    uppādāya    sopi    anattā    anattasambhūtā
bhikkhave    jivhā   kuto   attā   bhavissati   .pe.   mano   anattā
yopi    hetu   yopi   paccayo   manassa   uppādāya   sopi   anattā
anattasambhūto   bhikkhave   mano   kuto  attā  bhavissati  .  evaṃ  passaṃ
.pe. Nāparaṃ itthattāyāti pajānātīti. Aṭṭhamaṃ.
     [224]   Rūpā   bhikkhave   aniccā   yopi  hetu  yopi  paccayo
rūpānaṃ   uppādāya   .pe.   sopi   anicco   aniccasambhūtā   bhikkhave
rūpā   kuto   niccā   bhavissanti   .  saddā  gandhā  rasā  phoṭṭhabbā
dhammā   aniccā  yopi  hetu  yopi  paccayo  dhammānaṃ  uppādāya  sopi
anicco   aniccasambhūtā   bhikkhave   dhammā   kuto  niccā  bhavissanti .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.
     [225]  Rūpā  bhikkhave  dukkhā  yopi  hetu  yopi  paccayo rūpānaṃ
uppādāya    sopi    dukkho    dukkhasambhūtā    bhikkhave   rūpā   kuto
sukhā    bhavissanti    .   saddā   gandhā   rasā   phoṭṭhabbā   dhammā
dukkhā    yopi   hetu   yopi   paccayo   dhammānaṃ   uppādāya   sopi
dukkho   dukkhasambhūtā   bhikkhave   dhammā   kuto   sukhā   bhavissanti  .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Navamaṃ.
@Footnote: 1 Yu. sabbattha cakkhuṃ.
     [226]  Rūpā  bhikkhave  anattā  yopi  hetu  yopi paccayo rūpānaṃ
uppādāya    so    anattā    anattasambhūtā   bhikkhave   rūpā   kuto
attā    bhavissanti   .   saddā   gandhā   rasā   phoṭṭhabbā   dhammā
anattā   yopi   hetu   yopi   paccayo   dhammānaṃ   uppādāya   sopi
anattā   anattasambhūtā   bhikkhave   dhammā   kuto  attā  bhavissanti .
Evaṃ   passaṃ   bhikkhave   sutavā  ariyasāvako  rūpesu  nibbindati  saddesu
gandhesu     rasesu     phoṭṭhabbesu    dhammesu    nibbindati    nibbindaṃ
virajjati   virāgā   vimuccati   .   vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti. Dasamaṃ.
                   Devadahavaggo catuttho.
                        Tassuddānaṃ
         devadahakhaṇopaggayha 1-     aggayha dve honti manasinā 2-
         hetunāpi tayo vuttā          duve ajjhattabāhirāti.
                       --------
@Footnote: 1 Ma. devadaho khaṇo rūpā dve na tumhākameva ca. Yu. devadahakhaṇo saṅgayha.
@2 Yu. palāsinā.



             The Pali Tipitaka in Roman Character Volume 18 page 161-165. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=219&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=219&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=219&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=219&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=219              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :