ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [232]   Nibbānasappāyaṃ   vo   bhikkhave   paṭipadaṃ  desissāmi  taṃ
suṇātha   .pe.   katamā  ca  sā  bhikkhave  nibbānasappāyā  paṭipadā .
Idha    bhikkhave    bhikkhu   cakkhuṃ   aniccanti   passati   rūpā   aniccāti
passati    cakkhuviññāṇaṃ    aniccanti    passati   cakkhusamphasso   aniccoti
passati    yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā
dukkhaṃ    vā    adukkhamasukhaṃ    vā   tampi   aniccanti   passati   .pe.
Jivhā    aniccāti   passati   rasā   aniccāti   passati   jivhāviññāṇaṃ
aniccanti     passati    jivhāsamphasso    aniccoti    passati    yampidaṃ
jivhāsamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ   vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   aniccanti   passati   .pe.   mano  aniccoti
passati    dhammā   aniccāti   passati   manoviññāṇaṃ   aniccanti   passati
manosamphasso     aniccoti     passati     yampidaṃ    manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
aniccanti    passati   .   ayaṃ   kho   sā   bhikkhave   nibbānasappāyā
paṭipadāti. Dutiyaṃ.
@Footnote: 1 Ma. Yu. kataṃ vo taṃ mayā .   2 Ma. Yu. jhāyatha.
     [233]   Nibbānasappāyaṃ   vo   bhikkhave   paṭipadaṃ  desissāmi  taṃ
suṇātha   .pe.   katamā  ca  sā  bhikkhave  nibbānasappāyā  paṭipadā .
Idha   bhikkhave  bhikkhu  1-  cakkhuṃ  dukkhanti  passati  rūpā  dukkhāti  passati
cakkhuviññāṇaṃ    dukkhanti    passati    cakkhusamphasso    dukkhoti    passati
yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ   vā   tampi   dukkhanti   passati   .pe.   jivhā   dukkhāti
passati    .pe.   mano   dukkhoti   passati   dhammā   dukkhāti   passati
manoviññāṇaṃ    dukkhanti    passati    manosamphasso    dukkhoti    passati
yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ   vā   tampi   dukkhanti   passati  .  ayaṃ  kho  sā  bhikkhave
nibbānasappāyā paṭipadāti. Tatiyaṃ.
     [234]   Nibbānasappāyaṃ   vo   bhikkhave   paṭipadaṃ  desissāmi  taṃ
suṇātha   .pe.   katamā  ca  sā  bhikkhave  nibbānasappāyā  paṭipadā .
Idha    bhikkhave    bhikkhu   cakkhuṃ   anattāti   passati   rūpā   anattāti
passati    cakkhuviññāṇaṃ    anattāti    passati   cakkhusamphasso   anattāti
passati    yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā
dukkhaṃ    vā    adukkhamasukhaṃ    vā   tampi   anattāti   passati   .pe.
Jivhā   anattāti   passati   .pe.   mano   anattāti   passati  dhammā
anattāti    passati    manoviññāṇaṃ    anattāti   passati   manosamphasso
anattāti    passati    yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  anattāti  passati .
Ayaṃ kho sā bhikkhave nibbānasappāyā paṭipadāti. Catutthaṃ.
     [235]   Nibbānasappāyaṃ   vo   bhikkhave   paṭipadaṃ  desissāmi  taṃ
suṇātha   .pe.   katamā  ca  sā  bhikkhave  nibbānasappāyā  paṭipadā .
Taṃ   kiṃ   maññatha   bhikkhave   cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ    mama   esohamasmi   eso   me   attāti   .   no   hetaṃ
bhante   .   rūpā  niccā  vā  aniccā  vāti  .  aniccā  bhante .
Cakkhuviññāṇaṃ     cakkhusamphasso    .pe.    yampidaṃ    manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante   .   yaṃ  panāniccaṃ  dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
eso   me   attāti  .  no  hetaṃ  bhante  .  evaṃ  passaṃ  bhikkhave
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    rūpesupi    nibbindati
cakkhuviññāṇepi     nibbindati     .pe.    yampidaṃ    manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tasmiṃpi
nibbindati    nibbindaṃ    virajjati    virāgā   vimuccati   .pe.   nāparaṃ
itthattāyāti  pajānāti  1-  .  ayaṃ  kho  sā  bhikkhave nibbānasappāyā
@Footnote: 1 Yu. itisaddo atthi.
Paṭipadāti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 167-170. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=232&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=232&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=232&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=232&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=232              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1173              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1173              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :