ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [236]  Anantevāsikamidaṃ  bhikkhave  brahmacariyaṃ  vussati anācariyakaṃ.
Sāntevāsiko  1-  bhikkhave  bhikkhu  sācariyako  dukkhaṃ  na phāsu 2- viharati
anantevāsiko   bhikkhave  bhikkhu  anācariyako  sukhaṃ  phāsu  2-  viharati .
Kathañca  bhikkhave  3-  bhikkhu  sāntevāsiko  sācariyako  dukkhaṃ na phāsu 2-
viharati   .   idha   bhikkhave   bhikkhuno  cakkhunā  rūpaṃ  disvā  uppajjanti
pāpakā   akusalā   dhammā   sarasaṅkappā   saññojaniyā   tyāssa   4-
anto   vasanti   antassa   vasanti   5-   pāpakā   akusalā   dhammāti
tasmā  sāntevāsikoti  vuccati  .  te  naṃ  samudācaranti  [6]- pāpakā
akusalā dhammāti tasmā sācariyakoti vuccati .pe.
     {236.1}   Puna  caparaṃ  bhikkhave  bhikkhuno  jivhāya  rasaṃ  sāyitvā
uppajjanti    pāpakā    akusalā    dhammā   sarasaṅkappā   saññojaniyā
tyāssa   anto   vasanti   antassa   vasanti  pāpakā  akusalā  dhammāti
tasmā   sāntevāsikoti   vuccati   .   te   naṃ  samudācaranti  pāpakā
akusalā dhammāti tasmā sācariyakoti vuccati .pe.
     {236.2}   Puna   caparaṃ  bhikkhave  bhikkhuno  manasā  dhammaṃ  viññāya
uppajjanti    pāpakā    akusalā    dhammā   sarasaṅkappā   saññojaniyā
tyāssa    anto    vasanti    antassa    vasanti    pāpakā   akusalā
dhammāti   tasmā   sāntevāsikoti   vuccati   .   te  naṃ  samudācaranti
pāpakā   akusalā   dhammāti   tasmā   sācariyakoti   vuccati   .  evaṃ
@Footnote: 1 Ma. Yu. santevāsiko. evamuparipi. 2 Yu. phāsuṃ. 3 Ma. ayaṃ pāṭho natthi.
@4 Yu. tayassa. evamuparipi .  5 Sī. anvāssavanti .  6 Ma. Yu. samudācaranti
@naṃ. evamuparipi.
Kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati.
     [237]  Kathañca  bhikkhave [1]- anantevāsiko anācariyako sukhaṃ phāsu
viharati   .  idha  bhikkhave  bhikkhuno  cakkhunā  rūpaṃ  disvā  na  uppajjanti
pāpakā    akusalā   dhammā   sarasaṅkappā   saññojaniyā   tyāssa   na
anto   vasanti   nāssa   anto   vasanti   pāpakā   akusalā  dhammāti
tasmā  anantevāsikoti  vuccati  .  netaṃ  2- samudācaranti [3]- pāpakā
akusalā dhammāti tasmā anācariyakoti vuccati .pe.
     {237.1}   Puna  caparaṃ  bhikkhave  bhikkhuno  jivhāya  rasaṃ  sāyitvā
na   uppajjanti   pāpakā   akusalā   dhammā   sarasaṅkappā  saññojaniyā
tyāssa   na   anto   vasanti  nāssa  anto  vasanti  pāpakā  akusalā
dhammāti    tasmā   anantevāsikoti   vuccati   .   netaṃ   samudācaranti
pāpakā akusalā dhammāti tasmā anācariyakoti vuccati .pe.
     {237.2}   Puna   caparaṃ  bhikkhave  bhikkhuno  manasā  dhammaṃ  viññāya
na   uppajjanti   pāpakā   akusalā   dhammā   sarasaṅkappā  saññojaniyā
tyāssa    na    anto    vasanti   nāssa   anto   vasanti   pāpakā
akusalā    dhammāti    tasmā    anantevāsikoti    vuccati   .   netaṃ
samudācaranti    pāpakā    akusalā    dhammāti    tasmā   anācariyakoti
vuccati   .   evaṃ   kho   bhikkhave   bhikkhu  anantevāsiko  anācariyako
sukhaṃ    phāsu    viharati    .    anantevāsikamidaṃ   bhikkhave   brahmacariyaṃ
@Footnote: 1 Ma. bhikkhu .  2 Sī. Ma. sabbavāresu te naṃ na iti pāṭhā dissanti.
@3 Ma. Yu. na samudācaranti naṃ. evamuparipi.
Vussati  1-  anācariyakaṃ  .  sāntevāsiko  bhikkhave bhikkhu sācariyako dukkhaṃ
na   phāsu   viharati   anantevāsiko   bhikkhave   bhikkhu  anācariyako  sukhaṃ
phāsu viharatīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 170-172. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=236&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=236&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=236&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=236&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=236              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1177              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1177              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :