ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [238]   Sace   vo   bhikkhave   aññatitthiyā  paribbājakā  evaṃ
puccheyyuṃ   kimatthiyaṃ   āvuso   samaṇe  gotame  brahmacariyaṃ  vussatīti .
Evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
evaṃ    byākareyyātha    dukkhassa   kho   āvuso   pariññāya   bhagavati
brahmacariyaṃ    vussatīti   .   sace   pana   vo   bhikkhave   aññatitthiyā
paribbājakā    evaṃ   puccheyyuṃ   katamaṃ   pana   āvuso   dukkhaṃ   yassa
pariññāya   samaṇe   gotame   brahmacariyaṃ   vussatīti   .   evaṃ  puṭṭhā
tumhe     bhikkhave     tesaṃ    aññatitthiyānaṃ    paribbājakānaṃ    evaṃ
byākareyyātha
     {238.1}   cakkhuṃ   kho   āvuso  dukkhaṃ  tassa  pariññāya  bhagavati
brahmacariyaṃ    vussati    rūpā    dukkhā    tesaṃ    pariññāya    bhagavati
brahmacariyaṃ     vussati     cakkhuviññāṇaṃ     dukkhaṃ     tassa    pariññāya
bhagavati   brahmacariyaṃ   vussati   cakkhusamphasso   dukkho   tassa   pariññāya
bhagavati    brahmacariyaṃ    vussati   yampidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  dukkhaṃ  tassa
pariññāya   bhagavati   brahmacariyaṃ   vussati   .pe.   jivhā  dukkhā  mano
dukkho    tassa    pariññāya    bhagavati    brahmacariyaṃ    vussati   .pe.
Yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
@Footnote: 1 Yu. vuccati.
Adukkhamasukhaṃ   vā   tampi   dukkhaṃ   tassa   pariññāya   bhagavati  brahmacariyaṃ
vussati  .  idaṃ  kho  āvuso  dukkhassa  1-  pariññāya  bhagavati brahmacariyaṃ
vussatīti   .   evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ evaṃ byākareyyāthāti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 172-173. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=238&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=238&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=238&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=238&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=238              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :