ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [389]  Tisso imā bhikkhave vedanā phassajā phassamūlakā phassanidānā
phassapaccayā    .    katamā    tisso    .   sukhā   vedanā   dukkhā
vedanā   adukkhamasukhā   vedanā   .  sukhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca
uppajjati   sukhā   vedanā   tasseva   sukhavedaniyassa   phassassa  nirodhā
yaṃ   tajjaṃ   vedayitaṃ  sukhavedaniyaṃ  phassaṃ  paṭicca  uppannā  sukhā  vedanā
sā  nirujjhati  sā  vūpasamati  1-  .  dukkhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca
uppajjati   dukkhā   vedanā   tasseva  dukkhavedaniyassa  phassassa  nirodhā
yaṃ  tajjaṃ  vedayitaṃ  dukkhavedaniyaṃ  phassaṃ  paṭicca  uppannā  dukkhā  vedanā
sā   nirujjhati   sā   vūpasamati   .   adukkhamasukhavedaniyaṃ   bhikkhave  phassaṃ
@Footnote: 1 Ma. Yu. vūpasammati. evamuparipi.
Paṭicca   uppajjati   adukkhamasukhā   vedanā  tasseva  adukkhamasukhavedaniyassa
phassassa   nirodhā   yaṃ   tajjaṃ  vedayitaṃ  adukkhamasukhavedaniyaṃ  phassaṃ  paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.
     [390]  Seyyathāpi  bhikkhave  dvinnaṃ  kaṭṭhānaṃ  saṅghaṭṭā  1- tassa
samodhānā  usmā  jāyati  tejo  abhinibbattati  tesaṃyeva  dvinnaṃ kaṭṭhānaṃ
nānābhāvā   vinikkhepā   yā   tajjā   usmā   sā   nirujjhati   sā
vūpasamati   .   evameva   kho  bhikkhave  imā  tisso  vedanā  phassajā
phassamūlakā   phassanidānā   phassapaccayā  tajjaṃ  phassaṃ  paṭicca  tajjā  2-
vedanā  uppajjati  tajjassa  3-  phassassa  nirodhā  tajjā  2-  vedanā
nirujjhatīti. Dasamaṃ.
              Vedanāsaṃyuttassa paṭhamakasagāthavaggo.
                        Tassuddānaṃ
       samādhisukhāya 4- pahānena       pātālaṃ daṭṭhabbena ca 5-
       sallatthena [6]- gelaññaṃ 7-  aniccaphassamūlakāti.
                     ------------
@Footnote: 1 Ma. Yu. saṅghaṭṭanasamodhānā. 2-3 Yu. āmeṇḍitaṃ .  4 Ma. samādhisukhaṃ.
@5 Yu. casaddo natthi. 6 Yu. ca .  7 Ma. sallena ceva gelaññā.



             The Pali Tipitaka in Roman Character Volume 18 page 266-267. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=389&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=389&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=389&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=389&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=389              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3055              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3055              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :