ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [399]  Atha  kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   .pe.   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ  etadavoca  katamā  nu  kho  bhante vedanā katamo vedanāsamudayo
katamo     vedanānirodho     katamā     vedanānirodhagāminī    paṭipadā
ko  vedanāya  assādo  ko  vedanāya  1-  ādīnavo  kiṃ vedanāya 1-
nissaraṇanti   .   tisso  imā  ānanda  vedanā  sukhā  vedanā  dukkhā
vedanā   adukkhamasukhā   vedanā   .   imā   vuccati  ānanda  vedanā
phassasamudayā    vedanāsamudayo    phassanirodhā   vedanānirodho   ayameva
ariyo  aṭṭhaṅgiko  maggo  vedanānirodhagāminī  paṭipadā  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.   sammāsamādhi   .   yaṃ   vedanaṃ   paṭicca  uppajjati
sukhaṃ   somanassaṃ   ayaṃ   vedanāya   assādo  .  yā  vedanā  aniccā
dukkhā   vipariṇāmadhammā   ayaṃ   vedanāya   ādīnavo  .  yo  vedanāya
chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ.
     [400]   Atha   kho   panānanda  mayā  anupubbasaṅkhārānaṃ  nirodho
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   niruddhā   hoti   .pe.
Saññāvedayitanirodhaṃ   samāpannassa   saññā   ca   vedanā   ca   niruddhā
honti    .   khīṇāsavassa   bhikkhuno   rāgo   niruddho   hoti   doso
niruddho hoti moho niruddho hoti.
     [401]   Atha   kho   panānanda  mayā  anupubbasaṅkhārānaṃ  vūpasamo
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   vūpasantā   hoti  .pe.
@Footnote: 1 Ma. Yu. ime pāṭhā na dissanti. evamuparipi.
Saññāvedayitanirodhaṃ   samāpannassa   saññā   ca   vedanā   ca  vūpasantā
honti   .   khīṇāsavassa   bhikkhuno   rāgo   vūpasanto   hoti   doso
vūpasanto hoti moho vūpasanto hoti.
     [402]  Atha  kho  panānanda mayā anupubbasaṅkhārānaṃ paṭippassaddhi 1-
akkhātā    paṭhamajjhānaṃ    samāpannassa    vācā   paṭippassaddhā   hoti
.pe.    ākāsānañcāyatanaṃ    samāpannassa    rūpasaññā   paṭippassaddhā
hoti      viññāṇañcāyatanaṃ     samāpannassa     ākāsānañcāyatanasaññā
paṭippassaddhā        hoti        ākiñcaññāyatanaṃ        samāpannassa
viññāṇañcāyatanasaññā paṭippassaddhā hoti
nevasaññānāsaññāyatanaṃ        samāpannassa        ākiñcaññāyatanasaññā
paṭippassaddhā    hoti    saññāvedayitanirodhaṃ   samāpannassa   saññā   ca
vedanā   ca   paṭippassaddhā   honti   .   khīṇāsavassa  bhikkhuno  rāgo
paṭippassaddho   hoti   doso  paṭippassaddho  hoti  moho  paṭippassaddho
hotīti. Pañcamaṃ.
     [403]  Atha  kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  katamā  nu  kho
ānanda   vedanā  katamo  vedanāsamudayo  katamo  vedanānirodho  katamā
vedanānirodhagāminī   paṭipadā   ko   vedanāya  assādo  ko  vedanāya
ādīnavo   kiṃ  vedanāya  nissaraṇanti  .  bhagavaṃmūlakā  no  bhante  dhammā
bhagavaṃnettikā    bhagavaṃpaṭisaraṇā   sādhu   bhante   bhagavantaññeva   paṭibhātu
@Footnote: 1 Yu. passaddhi.
Etassa   bhāsitassa   attho   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahi    ānanda    suṇohi    sādhukaṃ    manasikarohi   bhāsissāmīti  .
Evaṃ   bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi .
Bhagavā   etadavoca   tisso   imā   ānanda   vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā  vuccanti  ānanda
vedanā   .pe.   phassasamudayā   .pe.   khīṇāsavassa   bhikkhuno   rāgo
paṭippassaddho     hoti     doso     paṭippassaddho    hoti    moho
paṭippassaddho hotīti. Chaṭṭhaṃ.
     [404]   Atha   kho  sabbahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ katamā nu kho bhante vedanā
katamo  vedanāsamudayo  katamo  vedanānirodho  katamā  vedanānirodhagāminī
paṭipadā   ko   vedanāya   assādo   ko   vedanāya   ādīnavo   kiṃ
vedanāya  nissaraṇanti  .  tisso  imā  bhikkhave  vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā  vuccanti  bhikkhave
vedanā   .   phassasamudayā   vedanāsamudayo  phassanirodhā  vedanānirodho
ayameva   ariyo   aṭṭhaṅgiko   maggo   vedanānirodhagāminī  paṭipadā .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  yaṃ  vedanaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ  vedanāya  assādo  .  yā  vedanā
aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   vedanāya   ādīnavo  .  yo
Vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ.
     [405]  Atha  kho  pana  bhikkhave  mayā  anupubbasaṅkhārānaṃ  nirodho
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   niruddhā   hoti   .pe.
Khīṇāsavassa   bhikkhuno   rāgo   niruddho   hoti   doso  niruddho  hoti
moho niruddho hoti.
     [406]  Atha  kho  pana  bhikkhave  mayā  anupubbasaṅkhārānaṃ  vūpasamo
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   vūpasantā   hoti  .pe.
Khīṇāsavassa   bhikkhuno   rāgo   vūpasanto  hoti  doso  vūpasanto  hoti
moho vūpasanto hoti.
     [407]   Chayimā  bhikkhave  passaddhiyo  .  paṭhamajjhānaṃ  samāpannassa
vācā   paṭippassaddhā   hoti   dutiyajjhānaṃ   samāpannassa   vitakkavicārā
paṭippassaddhā    honti   tatiyajjhānaṃ   samāpannassa   pīti   paṭippassaddhā
hoti    catutthajjhānaṃ    samāpannassa    assāsapassāsā    paṭippassaddhā
honti    saññāvedayitanirodhaṃ   samāpannassa   saññā   ca   vedanā   ca
paṭippassaddhā   honti   .   khīṇāsavassa   bhikkhuno  rāgo  paṭippassaddho
hoti   doso   paṭippassaddho   hoti   moho  paṭippassaddho  hotīti .
Sattamaṃ.
     [408]   Atha   kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   .pe.   ekamantaṃ   nisinne   kho   te   bhikkhū  bhagavā
etadavoca   katamā   nu   kho  bhakkhave  vedanā  katamo  vedanāsamudayo
Katamo    vedanānirodho    katamā   vedanānirodhagāminī   paṭipadā   ko
vedanāya  assādo  ko  vedanāya  ādīnavo  kiṃ  vedanāya nissaraṇanti.
Bhagavaṃmūlakā   no  bhante  dhammā  .pe.  tisso  imā  bhikkhave  vedanā
sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā  vedanā  .  imā  vuccanti
bhikkhave   vedanā   .   phassasamudayā   (yathā  purimasuttanto  vitthārito
tathā vitthāretabbo 1-). Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 272-276. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=399&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=399&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=399&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=399&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=399              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :