ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [399]  Atha  kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   .pe.   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ  etadavoca  katamā  nu  kho  bhante vedanā katamo vedanāsamudayo
katamo     vedanānirodho     katamā     vedanānirodhagāminī    paṭipadā
ko  vedanāya  assādo  ko  vedanāya  1-  ādīnavo  kiṃ vedanāya 1-
nissaraṇanti   .   tisso  imā  ānanda  vedanā  sukhā  vedanā  dukkhā
vedanā   adukkhamasukhā   vedanā   .   imā   vuccati  ānanda  vedanā
phassasamudayā    vedanāsamudayo    phassanirodhā   vedanānirodho   ayameva
ariyo  aṭṭhaṅgiko  maggo  vedanānirodhagāminī  paṭipadā  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.   sammāsamādhi   .   yaṃ   vedanaṃ   paṭicca  uppajjati
sukhaṃ   somanassaṃ   ayaṃ   vedanāya   assādo  .  yā  vedanā  aniccā
dukkhā   vipariṇāmadhammā   ayaṃ   vedanāya   ādīnavo  .  yo  vedanāya
chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ.
     [400]   Atha   kho   panānanda  mayā  anupubbasaṅkhārānaṃ  nirodho
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   niruddhā   hoti   .pe.
Saññāvedayitanirodhaṃ   samāpannassa   saññā   ca   vedanā   ca   niruddhā
honti    .   khīṇāsavassa   bhikkhuno   rāgo   niruddho   hoti   doso
niruddho hoti moho niruddho hoti.
     [401]   Atha   kho   panānanda  mayā  anupubbasaṅkhārānaṃ  vūpasamo
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   vūpasantā   hoti  .pe.
@Footnote: 1 Ma. Yu. ime pāṭhā na dissanti. evamuparipi.
Saññāvedayitanirodhaṃ   samāpannassa   saññā   ca   vedanā   ca  vūpasantā
honti   .   khīṇāsavassa   bhikkhuno   rāgo   vūpasanto   hoti   doso
vūpasanto hoti moho vūpasanto hoti.
     [402]  Atha  kho  panānanda mayā anupubbasaṅkhārānaṃ paṭippassaddhi 1-
akkhātā    paṭhamajjhānaṃ    samāpannassa    vācā   paṭippassaddhā   hoti
.pe.    ākāsānañcāyatanaṃ    samāpannassa    rūpasaññā   paṭippassaddhā
hoti      viññāṇañcāyatanaṃ     samāpannassa     ākāsānañcāyatanasaññā
paṭippassaddhā        hoti        ākiñcaññāyatanaṃ        samāpannassa
viññāṇañcāyatanasaññā paṭippassaddhā hoti
nevasaññānāsaññāyatanaṃ        samāpannassa        ākiñcaññāyatanasaññā
paṭippassaddhā    hoti    saññāvedayitanirodhaṃ   samāpannassa   saññā   ca
vedanā   ca   paṭippassaddhā   honti   .   khīṇāsavassa  bhikkhuno  rāgo
paṭippassaddho   hoti   doso  paṭippassaddho  hoti  moho  paṭippassaddho
hotīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 272-273. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=399&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=399&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=399&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=399&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=399              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :