ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [410]  Evaṃ  vutte  pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ etadavoca
na  kho  bhante  udāyi  tisso  vedanā  vuttā  bhagavatā  dve  vedanā
vuttā   bhagavatā   sukhā   vedanā   dukkhā   vedanā  .  yāyaṃ  bhante
adukkhamasukhā  vedanā  santasmiṃ  esā  paṇīte  sukhe  vuttā  bhagavatāti.
Dutiyampi   kho   āyasmā   udāyi  pañcakaṅgaṃ  ṭhapatiṃ  etadavoca  na  kho
gahapati  dve  vedanā  vuttā  bhagavatā  tisso  vedanā  vuttā  bhagavatā
sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  imā  tisso
@Footnote: 1 Ma. Yu. yathā purimasuttante tathā vitthāretabbo .  2 Ma. Yu. ṭhapati. evamuparipi.
Vedanā vuttā bhagavatāti.
     {410.1}   Dutiyampi   kho   pañcakaṅgo  ṭhapati  āyasmantaṃ  udāyiṃ
etadavoca  na  kho  bhante  udāyi  tisso  vedanā  vuttā bhagavatā dve
vedanā   vuttā  bhagavatā  sukhā  vedanā  dukkhā  vedanā  yāyaṃ  bhante
adukkhamasukhā  vedanā  santasmiṃ  esā  paṇīte  sukhe  vuttā  bhagavatāti.
Tatiyampi   kho   āyasmā   udāyi  pañcakaṅgaṃ  ṭhapatiṃ  etadavoca  na  kho
gahapati  dve  vedanā  vuttā  bhagavatā  tisso  vedanā  vuttā  bhagavatā
sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  imā  tisso
vedanā    vuttā   bhagavatāti   .   tatiyampi   kho   pañcakaṅgo   ṭhapati
āyasmantaṃ   udāyī  etadavoca  na  kho  bhante  udāyi  tisso  vedanā
vuttā   bhagavatā  dve  vedanā  vuttā  bhagavatā  sukhā  vedanā  dukkhā
vedanā   yāyaṃ   bhante   adukkhamasukhā  vedanā  santasmiṃ  esā  paṇīte
sukhe  vuttā  bhagavatāti  .  neva  [1]-  asakkhi  2-  āyasmā  udāyi
pañcakaṅgaṃ    ṭhapatiṃ    saññāpetuṃ    na    panāsakkhi   pañcakaṅgo   ṭhapati
āyasmantaṃ udāyiṃ saññāpetuṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 276-277. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=410&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=410&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=410&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=410&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=410              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3089              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3089              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :