ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [468]  Atha  kho  āyasmā  anuruddho  yena  bhagavā  tenupasaṅkami
.pe.  ekamantaṃ  nisinno  kho  āyasmā  anuruddho  bhagavantaṃ  etadavoca
idhāhaṃ    bhante    mātugāmaṃ   passāmi   dibbena   cakkhunā   visuddhena
atikkantamānusakena    kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ
vinipātaṃ   nirayaṃ   upapajjantaṃ   .   katīhi   nu   kho   bhante   dhammehi
samannāgato    mātugāmo    kāyassa    bhedā   paraṃ   maraṇā   apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.
     [469]   Pañcahi   kho  anuruddha  dhammehi  samannāgato  mātugāmo
kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati.
Katamehi   pañcahi  .  assaddho  ca  hoti  ahiriko  ca  hoti  anottappī
ca   hoti   kodhano   ca   hoti   duppañño  ca  hoti  .  imehi  kho
anuruddha   pañcahi   dhammehi   samannāgato   mātugāmo   kāyassa  bhedā
paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. Pañcamaṃ.
     [470]  Pañcahi  anuruddha  dhammehi  samannāgato  mātugāmo kāyassa
bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati .
Katamehi    pañcahi    .   assaddho   ca   hoti   ahiriko   ca   hoti
anottappī   ca   hoti   opanāhī   ca   hoti  duppañño  ca  hoti .
Imehi    kho    anuruddha   pañcahi   dhammehi   samannāgato   mātugāmo
kāyassa    bhedā    paraṃ    maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjatīti. Chaṭṭhaṃ.
     [471]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa    bhedā    paraṃ    maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjati   .   katamehi   pañcahi   .  assaddho  ca  hoti  ahiriko  ca
hoti    anottappī    ca   hoti   issukī   ca   hoti   duppañño   ca
hoti    .    imehi   kho   anuruddha   pañcahi   dhammehi   samannāgato
mātugāmo   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ  vinipātaṃ
nirayaṃ upapajjatīti. Sattamaṃ.
     [472]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa    bhedā    paraṃ    maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjati   .   katamehi   pañcahi   .  assaddho  ca  hoti  ahiriko  ca
hoti   anottappī   ca  hoti  maccharī  ca  hoti  duppañño  ca  hoti .
Imehi    kho    anuruddha   pañcahi   dhammehi   samannāgato   mātugāmo
kāyassa .pe. Apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. Aṭṭhamaṃ.
     [473]  Pañcahi  anuruddha  dhammehi  samannāgato  mātugāmo  .pe.
Apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   .   katamehi  pañcahi .
Assaddho    ca   hoti   ahiriko   ca   hoti   anottappī   ca   hoti
aticārī  ca  hoti  duppañño  ca  hoti  .  imehi  kho  anuruddha  pañcahi
dhammehi samannāgato mātugāmo .pe. Upapajjatīti. Navamaṃ.
     [474]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa   .pe.   nirayaṃ   upapajjati   .  katamehi  pañcahi  .  assaddho
ca    hoti    ahiriko   ca   hoti   anottappī   ca   hoti   dussīlo
ca   hoti   duppañño   ca   hoti   .   imehi   kho  anuruddha  pañcahi
dhammehi     samannāgato     mātugāmo     kāyassa    .pe.    nirayaṃ
upapajjatīti. Dasamaṃ.
     [475]  Pañcahi  anuruddha  dhammehi  samannāgato  mātugāmo  .pe.
Nirayaṃ   upapajjati   .  katamehi  pañcahi  .  assaddho  ca  hoti  ahiriko
ca   hoti   anottappī   ca   hoti   appassuto   ca   hoti  duppañño
ca   hoti   .   imehi   kho   anuruddha   pañcahi  dhammehi  samannāgato
mātugāmo .pe. Nirayaṃ upapajjatīti. Ekādasamaṃ.
     [476]  Pañcahi  anuruddha  dhammehi  samannāgato  mātugāmo  .pe.
Nirayaṃ   upapajjati   .  katamehi  pañcahi  .  assaddho  ca  hoti  ahiriko
ca    hoti    anottappī   ca   hoti   kusīto   ca   hoti   duppañño
ca   hoti   .   imehi   kho   anuruddha   pañcahi  dhammehi  samannāgato
Mātugāmo  kāyassa  .pe.  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjatīti.
Dvādasamaṃ.
     [477]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa   .pe.   nirayaṃ   upapajjati   .  katamehi  pañcahi  .  assaddho
ca   hoti  ahiriko  ca  hoti  anottappī  ca  hoti  muṭṭhassati  ca  hoti
duppañño  ca  hoti  .  imehi  kho  anuruddha  pañcahi dhammehi samannāgato
mātugāmo kāyassa .pe. Nirayaṃ upapajjatīti. Terasamaṃ.
     [478]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa   .pe.   nirayaṃ  upapajjati  .  katamehi  pañcahi  .  pāṇātipātī
ca   hoti   adinnādāyī   ca   hoti   kāmesu   micchācārī   ca  hoti
musāvādī   ca   hoti   surāmerayamajjapamādaṭṭhāyī   ca  hoti  .  imehi
kho    anuruddha   pañcahi   dhammehi   samannāgato   mātugāmo   kāyassa
bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjatīti .
Cuddasamaṃ.
                   Peyyālavaggo dutiyo.



             The Pali Tipitaka in Roman Character Volume 18 page 298-301. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=468&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=468&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=468&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=468&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=468              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :