Jambukhādakasaṃyuttaṃ
[497] Ekaṃ samayaṃ āyasmā sārīputto magadhesu viharati
nālagāmake . atha kho jambukhādako paribbājako yenāyasmā
sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho jambukhādako paribbājako āyasmantaṃ
sārīputtaṃ etadavoca nibbānaṃ nibbānanti āvuso sārīputta vuccati
katamaṃ nu kho āvuso nibbānanti.
{497.1} Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo
idaṃ vuccati nibbānanti . atthi panāvuso maggo atthi paṭipadā
etassa nibbānassa sacchikiriyāyāti . atthi kho āvuso maggo
atthi paṭipadā etassa nibbānassa sacchikiriyāyāti . katamo
panāvuso maggo katamā paṭipadā etassa nibbānassa
sacchikiriyāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo
etassa nibbānassa sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho āvuso maggo
ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyāti . bhaddako
āvuso maggo bhaddikā paṭipadā etassa nibbānassa
sacchikiriyāya alañca panāvuso sārīputta appamādāyāti.
[498] Arahattaṃ arahattanti āvuso sārīputta vuccati katamaṃ
Nu kho āvuso arahattanti . yo kho āvuso rāgakkhayo dosakkhayo
mohakkhayo idaṃ vuccati arahattanti . atthi panāvuso maggo
atthi paṭipadā etassa arahattassa sacchikiriyāyāti . atthi kho
āvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti .
Katamo panāvuso maggo katamā paṭipadā etassa arahattassa
sacchikiriyāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo
etassa arahattassa sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi
.pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā
etassa arahattassa sacchikiriyāyāti . bhaddako āvuso maggo
bhaddikā paṭipadā etassa arahattassa sacchikiriyāya alañca
panāvuso sārīputta appamādāyāti.
[499] Ke nu kho āvuso sārīputta loke dhammavādino ke loke
supaṭipannā ke loke sugatāti . ye kho āvuso rāgappahānāya
dhammaṃ desenti dosappahānāya dhammaṃ desenti mohappahānāya
dhammaṃ desenti te loke dhammavādino . ye kho āvuso rāgassa
pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa
pahānāya paṭipannā te loke supaṭipannā . yesaṃ kho āvuso
rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ
anuppādadhammo doso pahīno ucchinnamūlo tālāvatthukato
anabhāvaṅgato āyatiṃ anuppādadhammo moho pahīno
Ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ
anuppādadhammo te loke sugatāti.
{499.1} Atthi panāvuso maggo atthi paṭipadā etassa
rāgassa dosassa mohassa pahānāyāti . atthi kho āvuso
maggo atthi paṭipadā etassa rāgassa dosassa mohassa
pahānāyāti . katamo panāvuso maggo katamā paṭipadā
etassa rāgassa dosassa mohassa pahānāyāti . ayameva kho
āvuso ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa
mohassa pahānāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi .
Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa rāgassa dosassa
mohassa pahānāyāti . bhaddako āvuso maggo bhaddikā
paṭipadā etassa rāgassa dosassa mohassa pahānāya alañca
pana āvuso sārīputta appamādāyāti.
[500] Kimatthiyaṃ āvuso sārīputta samaṇe gotame brahmacariyaṃ
vussatīti . dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ
vussatīti . atthi panāvuso maggo atthi paṭipadā etassa
dukkhassa pariññāyāti . atthi kho āvuso maggo atthi paṭipadā
etassa dukkhassa pariññāyāti . katamo panāvuso maggo
katamā paṭipadā etassa dukkhassa pariññāyāti . ayameva kho
āvuso ariyo aṭṭhaṅgiko maggo etassa dukkhassa pariññāya .
Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso
Maggo ayaṃ paṭipadā etassa dukkhassa pariññāyāti . bhaddako
āvuso maggo bhaddikā paṭipadā etassa dukkhassa pariññāya
alañca panāvuso sārīputta appamādāyāti.
[501] Assāsapatto assāsapattoti āvuso sārīputta vuccati
kittāvatā nu kho āvuso sārīputta assāsapatto hotīti . yato
kho āvuso bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti
ettāvatā kho āvuso assāsapatto hotīti . atthi panāvuso
maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti .
Atthi kho āvuso maggo atthi paṭipadā etassa assāsassa
sacchikiriyāyāti . katamo panāvuso maggo katamā paṭipadā etassa
assāsassa sacchikiriyāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko
maggo etassa assāsassa sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi
.pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa
assāsassa sacchikiriyāyāti . bhaddako āvuso maggo bhaddikā
paṭipadā etassa assāsassa sacchikiriyāya alañca panāvuso
sārīputta appamādāyāti.
[502] Paramassāsapatto paramassāsapattoti āvuso sārīputta
vuccati kittāvatā nu kho āvuso paramassāsapatto hotīti . yato
kho āvuso bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca
Assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā
vimutto hoti ettāvatā kho āvuso paramassāsapatto hotīti .
Atthi panāvuso maggo atthi paṭipadā etassa paramassāsassa
sacchikiriyāyāti . atthi kho āvuso maggo atthi paṭipadā
etassa paramassāsassa sacchikiriyāyāti . katamo pana āvuso
maggo katamā paṭipadā etassa paramassāsassa sacchikiriyāyāti .
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa paramassāsassa
sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi .
Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa paramassāsassa
sacchikiriyāyāti . bhaddako āvuso maggo bhaddikā paṭipadā
etassa paramassāsassa sacchikiriyāya alañca panāvuso sārīputta
appamādāyāti.
[503] Vedanā vedanāti āvuso sārīputta vuccati katamā
nu kho āvuso vedanāti . tisso imā āvuso vedanā .
Katamā tisso 1- sukhā vedanā dukkhā vedanā adukkhamasukhā
vedanā . imā kho āvuso tisso vedanāti . atthi panāvuso
maggo atthi paṭipadā etāsaṃ tissannaṃ 2- vedanānaṃ pariññāyāti .
Atthi kho āvuso maggo atthi paṭipadā etāsaṃ tissannaṃ vedanānaṃ
pariññāyāti . katamo panāvuso maggo katamā paṭipadā etāsaṃ
tissannaṃ vedanānaṃ pariññāyāti . ayameva kho āvuso ariyo
@Footnote: 1 Yu. katmā tissoti pāṭhadvayaṃ na dissati. 2 Yu. ayaṃ pāṭho na dissati.
@evamuparipi.
Aṭṭhaṅgiko maggo etāsaṃ tissannaṃ vedanānaṃ pariññāya .
Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso
maggo ayaṃ paṭipadā etāsaṃ tissannaṃ vedanānaṃ pariññāyāti .
Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṃ tissannaṃ
vedanānaṃ pariññāya alañca panāvuso sārīputta appamādāyāti.
[504] Āsavo āsavoti āvuso sārīputta vuccati katamo
nu kho āvuso āsavoti . tayome āvuso āsavā kāmāsavo
bhavāsavo avijjāsavo ime kho āvuso tayo āsavāti . atthi
panāvuso maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyāti .
Atthi kho āvuso maggo atthi paṭipadā etesaṃ āsavānaṃ
pahānāyāti . katamo panāvuso maggo katamā paṭipadā etesaṃ
āsavānaṃ pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko
maggo etesaṃ āsavānaṃ pahānāya . seyyathīdaṃ . sammādiṭṭhi
.pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā
etesaṃ āsavānaṃ pahānāyāti . bhaddako āvuso maggo bhaddikā
paṭipadā etesaṃ āsavānaṃ pahānāya alañca panāvuso sārīputta
appamādāyāti.
[505] Avijjā avijjāti āvuso sārīputta vuccati katamā
nu kho āvuso avijjāti . yaṃ kho āvuso dukkhe aññāṇaṃ
dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā
Paṭipadāya aññāṇaṃ ayaṃ vuccatāvuso avijjāti . atthi panāvuso
maggo atthi paṭipadā etissā avijjāya pahānāyāti . atthi kho
āvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Katamo
panāvuso maggo katamā paṭipadā etissā avijjāya pahānāyāti .
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etissā avijjāya
pahānāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ
kho āvuso maggo ayaṃ paṭipadā etissā avijjāya pahānāyāti
bhaddako āvuso maggo bhaddikā paṭipadā etissā avijjāya
pahānāya alañca panāvuso sārīputta appamādāyāti.
[506] Taṇhā taṇhāti āvuso sārīputta vuccati katamā
nu kho āvuso taṇhāti . tisso imā āvuso taṇhā kāmataṇhā
bhavataṇhā vibhavataṇhā . imā kho āvuso tisso taṇhāti .
Atthi panāvuso maggo atthi paṭipadā etāsaṃ taṇhānaṃ pahānāyāti.
Atthi kho āvuso maggo atthi paṭipadā etāsaṃ taṇhānaṃ
pahānāyāti . katamo panāvuso maggo katamā paṭipadā etāsaṃ
taṇhānaṃ pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko
maggo etāsaṃ taṇhānaṃ pahānāya . seyyathīdaṃ . sammādiṭṭhi
.pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā
etāsaṃ taṇhānaṃ pahānāyāti . bhaddako āvuso maggo bhaddikā
Paṭipadā etāsaṃ taṇhānaṃ pahānāya alañca panāvuso sārīputta
appamādāyāti.
[507] Ogho oghoti āvuso sārīputta vuccati katamo
nu kho āvuso oghoti . cattārome āvuso oghā kāmogho
bhavogho diṭṭhogho avijjogho . ime kho āvuso cattāro
oghāti . atthi panāvuso maggo atthi paṭipadā etesaṃ oghānaṃ
pahānāyāti . atthi kho āvuso maggo atthi paṭipadā etesaṃ
oghānaṃ pahānāyāti . katamo panāvuso maggo katamā paṭipadā
etesaṃ oghānaṃ pahānāyāti . ayameva kho āvuso ariyo
aṭṭhaṅgiko maggo etesaṃ oghānaṃ pahānāya . seyyathīdaṃ .
Sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ
paṭipadā etesaṃ oghānaṃ pahānāyāti . bhaddako āvuso maggo
bhaddikā paṭipadā etesaṃ oghānaṃ pahānāya alañca panāvuso
sārīputta appamādāyāti.
[508] Upādānaṃ upādānanti āvuso sārīputta vuccati katamaṃ
nu kho āvuso upādānanti . cattārīmāni āvuso upādānāni
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ .
Imāni kho āvuso cattāri upādānānīti . atthi panāvuso
maggo atthi paṭipadā etesaṃ upādānānaṃ pahānāyāti .
Atthi kho āvuso maggo atthi paṭipadā etesaṃ upādānānaṃ
Pahānāyāti . katamo panāvuso maggo katamā paṭipadā etesaṃ
upādānānaṃ pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko
maggo etesaṃ upādānānaṃ pahānāya . seyyathīdaṃ . sammādiṭṭhi
.pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā
etesaṃ upādānānaṃ pahānāyāti . bhaddako āvuso maggo bhaddikā
paṭipadā etesaṃ upādānānaṃ pahānāya alañca panāvuso sārīputta
appamādāyāti.
[509] Bhavo bhavoti āvuso sārīputta vuccati katamo nu kho
āvuso bhavoti . tayome āvuso bhavā kāmabhavo rūpabhavo
arūpabhavo . ime kho āvuso tayo bhavāti . Atthi panāvuso maggo
atthi paṭipadā etesaṃ bhavānaṃ pariññāyāti . atthi kho āvuso
maggo atthi paṭipadā etesaṃ bhavānaṃ pariññāyāti . katamo
panāvuso maggo katamā paṭipadā etesaṃ bhavānaṃ pariññāyāti .
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ bhavānaṃ
pariññāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ
kho āvuso maggo ayaṃ paṭipadā etesaṃ bhavānaṃ pariññāyāti .
Bhaddako āvuso maggo bhaddikā paṭipadā etesaṃ bhavānaṃ
pariññāya alañca panāvuso sārīputta appamādāyāti.
[510] Dukkhaṃ dukkhanti āvuso sārīputta vuccati katamaṃ nu kho
āvuso dukkhanti . tisso imā āvuso dukkhatā dukkhadukkhatā
Saṅkhāradukkhatā vipariṇāmadukkhatā . imā kho āvuso tisso
dukkhatāti . atthi panāvuso maggo atthi paṭipadā etāsaṃ
dukkhatānaṃ pariññāyāti . atthi kho āvuso maggo atthi
paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti . katamo panāvuso
maggo katamā paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti . ayameva
kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṃ dukkhatānaṃ pariññāya.
Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso
maggo ayaṃ paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti . bhaddako
āvuso maggo bhaddikā paṭipadā etāsaṃ dukkhatānaṃ pariññāya
alañca panāvuso sārīputta appamādāyāti.
[511] Sakkāyo sakkāyoti āvuso sārīputta vuccati katamā
nu kho āvuso sakkāyoti . pañcime āvuso upādānakkhandhā
sakkāyo vuttā bhagavatā . seyyathīdaṃ . rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho ime kho āvuso pañcupādānakkhandhā
sakkāyo vuttā bhagavatāti . atthi panāvuso maggo atthi paṭipadā
etassa sakkāyassa pariññāyāti . atthi kho āvuso maggo atthi
paṭipadā etassa sakkāyassa pariññāyāti . katamo panāvuso
maggo katamā paṭipadā etassa sakkāyassa pariññāyāti .
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa sakkāyassa
Pariññāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ
kho āvuso maggo ayaṃ paṭipadā etassa sakkāyassa pariññāyāti .
Bhaddako āvuso maggo bhaddikā paṭipadā etassa sakkāyassa
pariññāya alañca panāvuso sārīputta appamādāyāti.
[512] Kiṃ nu kho āvuso sārīputta imasmiṃ dhammavinaye
dukkaranti . pabbajjā kho āvuso imasmiṃ dhammavinaye dukkarāti .
Pabbajitena panāvuso kiṃ dukkaranti . pabbajitena kho āvuso
abhirati dukkarāti . abhiratena panāvuso kiṃ dukkaranti .
Abhiratena kho āvuso dhammānudhammapaṭipatti dukkarāti . kīvaciraṃ
panāvuso dhammānudhammapaṭipanno bhikkhu arahaṃ assāti . na ciraṃ
āvusoti.
Jambukhādakasaṃyuttaṃ samattaṃ.
Tassuddānaṃ
nibbānaṃ arahattañca dhammavādī kimatthiyaṃ
assāso paramassāso vedanā āsavāvijjā
taṇhā oghā upādānaṃ bhavo dukkhañca sakkāyo
imasmiṃ dhammavinaye dukkaranti.
---------------
The Pali Tipitaka in Roman Character Volume 18 page 310-320.
http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=497&items=16
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=497&items=16&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=497&items=16
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=497&items=16
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=497
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3262
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3262
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com