ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [603]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī    yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    asibandhakaputto   gāmaṇī   bhagavantaṃ   etadavoca   nanu
bhante    bhagavā   sabbapāṇabhūtahitānukampī   viharatīti   .   evaṃ   gāmaṇi
tathāgato   sabbapāṇabhūtahitānukampī   viharatīti   .   atha   kiñcarahi  bhante
bhagavā   ekaccānaṃ   sakkaccaṃ   dhammaṃ   deseti   ekaccānaṃ  no  tathā
sakkaccaṃ    dhammaṃ    desetīti    .    tenahi    gāmaṇi    taññevettha
paṭipucchissāmi   .  yathā  te  khameyya  tathā  naṃ  byākareyyāsi  .  taṃ
kiṃ    maññasi    gāmaṇi    idha   kassakassa   gahapatino   tīṇi   khettāni
ekaṃ   khettaṃ   aggaṃ   ekaṃ  khettaṃ  majjhimaṃ  ekaṃ  khettaṃ  hīnaṃ  jaṅgalaṃ
Osaraṃ 1- pāpabhūmi.
     {603.1}   Taṃ   kiṃ  maññasi  gāmaṇi  asu  kassako  gahapati  vījāni
patiṭṭhapetukāmo   kattha   paṭhamaṃ  patiṭṭhapeyya  yaṃ  vā  aduṃ  khettaṃ  aggaṃ
yaṃ   vā  aduṃ  khettaṃ  majjhimaṃ  yaṃ  vā  aduṃ  khettaṃ  hīnaṃ  jaṅgalaṃ  osaraṃ
pāpabhūminti   .   asu   bhante  kassako  gahapati  bījāni  patiṭṭhapetukāmo
yaṃ   aduṃ   khettaṃ   aggaṃ   tattha   patiṭṭhapeyya  tattha  patiṭṭhapetvā  yaṃ
aduṃ   khettaṃ   majjhimaṃ   tattha   patiṭṭhapeyya   tattha   patiṭṭhapetvā   yaṃ
aduṃ    khettaṃ   hīnaṃ   jaṅgalaṃ   osaraṃ   pāpabhūmi   tattha   patiṭṭhapeyyapi
nopi   patiṭṭhapeyya   .   taṃ   kissa   hetu   .   antamaso  gobhattaṃpi
bhavissatīti.
     [604]  Seyyathāpi  gāmaṇi  yaṃ  aduṃ  khettaṃ  aggaṃ  evameva mayhaṃ
bhikkhu   bhikkhuniyo   tesāhaṃ   dhammaṃ   desemi  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ  pakāsemi  .  taṃ  kissa  hetu  .  ete  hi  gāmaṇi  maṃdīpā
maṃleṇā   maṃtāṇā   maṃsaraṇā   viharanti   .  seyyathāpi  gāmaṇi  yaṃ  aduṃ
khettaṃ  majjhimaṃ  evameva  mayhaṃ  upāsakā  upāsikāyo  2-  tesāhaṃ 3-
dhammaṃ     desemi     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ
sātthaṃ      sabyañjanaṃ      kevalaparipuṇṇaṃ      parisuddhaṃ      brahmacariyaṃ
pakāsemi   .   taṃ  kissa  hetu  .  ete  hi  gāmaṇi  maṃdīpā  maṃleṇā
maṃtāṇā   maṃsaraṇā   viharanti   .   seyyathāpi   gāmaṇi  yaṃ  aduṃ  khettaṃ
hīnaṃ    jaṅgalaṃ    osaraṃ    pāpabhūmi    evameva    mayhaṃ   aññatitthiyā
@Footnote: 1 Ma. Yu. ūsaraṃ .  2 Ma. upāsakaupāsikāyo .  3 Ma. Yu. tesaṃ pāhaṃ. evamuparipi.
Samaṇabrāhmaṇaparibbājakā      nesaṃ      cāhaṃ      dhammaṃ      desemi
ādikalyāṇaṃ        majjhekalyāṇaṃ       pariyosānakalyāṇaṃ       sātthaṃ
sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi.
     [605]  Taṃ  kissa  hetu  .  appevanāma  ekapadampi  ājāneyyuṃ
taṃ   nesaṃ   assa   dīgharattaṃ  hitāya  sukhāya  1-  .  seyyathāpi  gāmaṇi
purisassa     tayo     udakamaṇikā     eko    udakamaṇiko    acchiddo
ahāriaparihārī   2-   eko   udakamaṇiko   acchiddo  hāriparihārī  3-
eko   udakamaṇiko   chiddo   hāriparihārī   .   taṃ  kiṃ  maññasi  gāmaṇi
asu    puriso   udakaṃ   nikkhipitukāmo   tattha   paṭhamaṃ   nikkhipeyya   yo
vā    so   udakamaṇiko   acchiddo   ahāriaparihārī   yo   vā   so
udakamaṇiko   acchiddo   hāriparihārī   yo  vā  so  udakamaṇiko  chiddo
hāriparihārī   .   asu   bhante   puriso  udakaṃ  nikkhipitukāmo  yo  so
udakamaṇiko    acchiddo    ahāriaparihārī    tattha    nikkhipeyya   tattha
nikkhipitvā    yo    so   udakamaṇiko   acchiddo   hāriparihārī   tattha
nikkhipeyya    tattha    nikkhipitvā    yo    so    udakamaṇiko   chiddo
hāriparihārī    tattha    nikkhipeyyapi    nopi    nikkhipeyya    .    taṃ
kissa hetu. Antamaso bhaṇḍadhovanaṃpi bhavissatīti.
     [606]   Seyyathāpi   gāmaṇi   yo   so   udakamaṇiko  acchiddo
ahāriaparihārī    evameva   mayhaṃ   bhikkhu   bhikkhuniyo   tesāhaṃ   dhammaṃ
desemi     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
@Footnote: 1 Ma. Yu. sukhāyāti. 2 Ma. Yu. ahārī aparihārī. evamuparipi. 3 Ma. Yu. hārī
@parihārī. evamuparipi .  4 Ma. Yu. kattha. evamuparipi.
Sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāsemi   .   taṃ
kissa   hetu   .  ete  hi  gāmaṇi  maṃdīpā  maṃleṇā  maṃtāṇā  maṃsaraṇā
viharanti   .   seyyathāpi   gāmaṇi   yo   so   udakamaṇiko   acchiddo
hāriparihārī    evameva   mayhaṃ   upāsakā   upāsikāyo   tesaṃ   ahaṃ
dhammaṃ     desemi     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ
sātthaṃ      sabyañjanaṃ      kevalaparipuṇṇaṃ      parisuddhaṃ      brahmacariyaṃ
pakāsemi   .   taṃ  kissa  hetu  .  ete  hi  gāmaṇi  maṃdīpā  maṃleṇā
maṃtāṇā    maṃsaraṇā    viharanti    .   seyyathāpi   gāmaṇi   yo   so
udakamaṇiko     chiddo     hāriparihārī   evameva   mayhaṃ   aññatitthiyā
samaṇabrāhmaṇaparibbājakā       tesaṃ      ahaṃ      dhammaṃ      desemi
ādikalyāṇaṃ        majjhekalyāṇaṃ       pariyosānakalyāṇaṃ       sātthaṃ
sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāsemi   .
Taṃ   kissa   hetu   .   appevanāma  ekapadampi  ājāneyyuṃ  taṃ  nesaṃ
assa dīgharattaṃ hitāya sukhāyāti.
     [607]  Evaṃ  vutte  asibandhakaputto  gāmaṇī  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṅgatanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 387-390. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=603&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=603&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=603&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=603&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=603              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3630              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3630              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :