ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [629]   Atha   kho   rāsiyo  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   rāsiyo   gāmaṇī  bhagavantaṃ  etadavoca  sutammetaṃ  bhante
@Footnote: 1 Yu. te gāmaṇi āgamma.
Samaṇo   gotamo   sabbaṃ   tapaṃ   garahati  sabbaṃ  tapassiṃ  lūkhajīviṃ  ekaṃsena
upavadati   upakkosatīti  .  ye  te  bhante  evamāhaṃsu  samaṇo  gotamo
sabbaṃ    tapaṃ    garahati    sabbaṃ   tapassiṃ   lūkhajīviṃ   ekaṃsena   upavadati
upakkosatīti   .   kacci   te   bhante   bhagavato   vuttavādino  na  ca
bhagavantaṃ    abhūtena    abbhācikkhanti   dhammassa   cānudhammaṃ   byākaronti
na  ca  koci  sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ  āgacchatīti. Ye
te   gāmaṇi   evamāhaṃsu   samaṇo   gotamo   sabbaṃ  tapaṃ  garahati  sabbaṃ
tapassiṃ   lūkhajīviṃ   ekaṃsena   upavadati   upakkosatīti   .   na  me  te
vuttavādino abbhācikkhanti ca pana mante asatā abhūtena 1-.
     [630]   Dveme  gāmaṇi  antā  pabbajitena  na  sevitabbā  yo
cāyaṃ    kāmesu    kāmasukhallikānuyogo    hīno   gammo   pothujjaniko
anariyo    anatthasañhito    yo    cāyaṃ    attakilamathānuyogo   dukkho
anariyo   anatthasañhito  .  ete  te  gāmaṇi  ubho  ante  anupagamma
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya    abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   katamā
ca   sā   gāmaṇi   majjhimā  paṭipadā  tathāgatena  abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī      upasamāya      abhiññāya      sambodhāya     nibbānāya
saṃvattati   .   ayameva   ariyo   aṭṭhaṅgiko   maggo  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.   sammāsamādhi   .   ayaṃ  kho  sā  gāmaṇi  majjhimā
@Footnote: 1 Ma. asatā tucchā abhūtena.
Paṭipadā      tathāgatena      abhisambuddhā      cakkhukaraṇī     ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     [631]   Tayome   1-  gāmaṇi  kāmabhogino  santo  saṃvijjamānā
lokasmiṃ   .   katame   tayo   .   idha   gāmaṇi   ekacco  kāmabhogī
adhammena   bhoge   pariyesati   sāhasena  adhammena  bhoge  pariyesitvā
sāhasena  na  attānaṃ  sukheti  na  2-  pīṇeti  na  saṃvibhajati  na  puññāni
karoti   .   idha   pana   gāmaṇi  ekacco  kāmabhogī  adhammena  bhoge
pariyesati   sāhasena   adhammena  bhoge  pariyesitvā  sāhasena  attānaṃ
sukheti   pīṇeti  na  saṃvibhajati  na  puññāni  karoti  .   idha  pana  gāmaṇi
ekacco   kāmabhogī   adhammena   bhoge  pariyesati  sāhasena  adhammena
bhoge    pariyesitvā   sāhasena   attānaṃ   sukheti   pīṇeti   saṃvibhajati
puññāni karoti.
     [632]  Idha  pana  gāmaṇi  ekacco  kāmabhogī dhammādhammena bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi  asāhasenapi  na  attānaṃ  sukheti  na  2-  pīṇeti  na saṃvibhajati
na  puññāni  karoti  .  idha  pana  gāmaṇi ekacco kāmabhogī dhammādhammena
bhoge    pariyesati    sāhasenapi   asāhasenapi   dhammādhammena   bhoge
pariyesitvā   sāhasenapi   asāhasenapi   attānaṃ   sukheti   pīṇeti   na
saṃvibhajati   na   puññāni   karoti   .   idha  gāmaṇi  ekacco  kāmabhogī
dhammādhammena   bhoge   pariyesati  sāhasenapi  asāhasenapi  dhammādhammena
@Footnote: 1 Ma. tayo khome .  2 Yu. nasaddo natthi.
Bhoge    pariyesitvā    sāhasenapi    asāhasenapi    attānaṃ   sukheti
pīṇeti saṃvibhajati puññāni karoti.
     [633]   Idha   pana  gāmaṇi  ekacco  kāmabhogī  dhammena  bhoge
pariyesati   asāhasena   dhammena   bhoge   pariyesitvā   asāhasena  na
attānaṃ  sukheti  na  1-  pīṇeti  na  saṃvibhajati  na  puññāni  karoti. Idha
pana   gāmaṇi  ekacco  kāmabhogī  dhammena  bhoge  pariyesati  asāhasena
dhammena   bhoge   pariyesitvā   asāhasena  attānaṃ  sukheti  pīṇeti  na
saṃvibhajati   na  puññāni  karoti  .  idha  pana  gāmaṇi  ekacco  kāmabhogī
dhammena   bhoge   pariyesati   asāhasena   dhammena  bhoge  pariyesitvā
asāhasena   attānaṃ   sukheti   pīṇeti   saṃvibhajati   puññāni  karoti  te
ca     bhoge     gadhito    mucchito    ajjhāpanno    anādīnavadassāvī
anissaraṇapañño   paribhuñjati   .   idha   pana  gāmaṇi  ekacco  kāmabhogī
dhammena   bhoge   pariyesati   asāhasena   dhammena  bhoge  pariyesitvā
asāhasena    attānaṃ    sukheti    pīṇeti   saṃvibhajati   puññāni   karoti
te   ca   bhoge   agadhito   amucchito   anajjhāpanno   ādīnavadassāvī
nissaraṇapañño paribhuñjati.
     [634]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  adhammena bhoge pariyesati
sāhasena   adhammena  bhoge  pariyesitvā  sāhasena  na  attānaṃ  sukheti
na   pīṇeti  na  saṃvibhajati  na  puññāni  karoti  .  ayaṃ  gāmaṇi  kāmabhogī
tīhi   ṭhānehi   gārayho   .   katamehi   tīhi   ṭhānehi  gārayho .
@Footnote: 1 Yu. nasaddo natthi.
Adhammena   bhoge   pariyesati   sāhasenāti   iminā   paṭhamena  ṭhānena
gārayho  .  na  attānaṃ  sukheti  na  1- pīṇetīti iminā dutiyena ṭhānena
gārayho  .  na  saṃvibhajati  na  puññāni  karotīti  iminā  tatiyena ṭhānena
gārayho. Ayaṃ gāmaṇi kāmabhogī imehi tīhi ṭhānehi gārayho.
     [635]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  adhammena bhoge pariyesati
sāhasena  adhammena  bhoge  pariyesitvā  sāhasena  attānaṃ sukheti pīṇeti
na   saṃvibhajati   na   puññāni   karoti   .  ayaṃ  gāmaṇi  kāmabhogī  dvīhi
ṭhānehi  gārayho  ekena  ṭhānena  pāsaṃso  .  katamehi  dvīhi ṭhānehi
gārayho   .  adhammena  bhoge  pariyesati  sāhasenāti  iminā  paṭhamena
ṭhānena   gārayho   .   na   saṃvibhajati   na   puññāni  karotīti  iminā
dutiyena   ṭhānena  gārayho  .  katamena  ekena  ṭhānena  pāsaṃso .
Attānaṃ   sukheti   pīṇetīti   iminā  ekena  ṭhānena  pāsaṃso  .  ayaṃ
gāmaṇi   kāmabhogī   imehi   dvīhi   ṭhānehi  gārayho  iminā  ekena
ṭhānena pāsaṃso.
     [636]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  adhammena bhoge pariyesati
sāhasena   adhammena   bhoge   pariyesitvā   sāhasena  attānaṃ  sukheti
pīṇeti   saṃvibhajati   puññāni   karoti  .  ayaṃ  gāmaṇi  kāmabhogī  ekena
ṭhānena   gārayho   dvīhi   ṭhānehi   pāsaṃso   .   katamena  ekena
ṭhānena   gārayho  .  adhammena  bhoge  pariyesati  sāhasenāti  iminā
ekena   ṭhānena   gārayho   .  katamehi  dvīhi  ṭhānehi  pāsaṃso .
@Footnote: 1 Yu. nasaddo natthi.
Attānaṃ  sukheti  pīṇetīti  iminā  paṭhamena  ṭhānena  pāsaṃso  .  saṃvibhajati
puññāni   karotīti   iminā   dutiyena  ṭhānena  pāsaṃso  .  ayaṃ  gāmaṇi
kāmabhogī   iminā   ekena   ṭhānena  gārayho  imehi  dvīhi  ṭhānehi
pāsaṃso.
     [637]   Tatra   gāmaṇi   yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi   asāhasenapi   na   attānaṃ  sukheti  na  pīṇeti  na  saṃvibhajati
na   puññāni   karoti   .   ayaṃ   gāmaṇi   kāmabhogī  ekena  ṭhānena
pāsaṃso   tīhi   ṭhānehi   gārayho   .   katamena   ekena   ṭhānena
pāsaṃso   .   dhammena  bhoge  pariyesati  asāhasenāti  iminā  ekena
ṭhānena   pāsaṃso   .   katamehi  tīhi  ṭhānehi  gārayho  .  adhammena
bhoge   pariyesati   sāhasenāti  iminā  paṭhamena  ṭhānena  gārayho .
Na  attānaṃ  sukheti  na  pīṇetīti  iminā  dutiyena  ṭhānena  gārayho .
Na  saṃvibhajati  na  puññāni  karotīti  iminā  tatiyena  ṭhānena  gārayho.
Ayaṃ   gāmaṇi   kāmabhogī   iminā   ekena   ṭhānena   pāsaṃso  imehi
tīhi ṭhānehi gārayho.
     [638]   Tatra   gāmaṇi   yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi   asāhasenapi   attānaṃ   sukheti   piṇeti   na   saṃvibhajati  na
puññāni   karoti   .   ayaṃ   gāmaṇi  kāmabhogī  dvīhi  ṭhānehi  pāsaṃso
Dvīhi   ṭhānehi   gārayho   .   katamehi   dvīhi  ṭhānehi  pāsaṃso .
Dhammena   bhoge   pariyesati   asāhasenāti   iminā   paṭhamena  ṭhānena
pāsaṃso   .   attānaṃ   sukheti   pīṇetīti   iminā   dutiyena   ṭhānena
pāsaṃso   .   katamehi   dvīhi  ṭhānehi  gārayho  .  adhammena  bhoge
pariyesati   sāhasenāti   iminā   paṭhamena   ṭhānena   gārayho  .  na
saṃvibhajati   na   puññāni  karotīti  iminā  dutiyena  ṭhānena  gārayho .
Ayaṃ    gāmaṇi   kāmabhogī   imehi   dvīhi   ṭhānehi   pāsaṃso   imehi
dvīhi ṭhānehi gārayho.
     [639]   Tatra   gāmaṇi   yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi   asāhasenapi   attānaṃ   sukheti   pīṇeti   saṃvibhajati  puññāni
karoti   .   ayaṃ   gāmaṇi   kāmabhogī   tīhi  ṭhānehi  pāsaṃso  ekena
ṭhānena   gārayho   .   katamehi   tīhi  ṭhānehi  pāsaṃso  .  dhammena
bhoge   pariyesati   asāhasenāti  iminā  paṭhamena  ṭhānena  pāsaṃso .
Attānaṃ  sukheti  pīṇetīti  iminā  dutiyena  ṭhānena  pāsaṃso  .  saṃvibhajati
puññāni   karotīti   iminā   tatiyena   ṭhānena   pāsaṃso   .  katamena
ekena  ṭhānena  gārayho  .  adhammena  bhoge  pariyesati  sāhasenāti
iminā   ekena   ṭhānena  gārayho  .  ayaṃ  gāmaṇi  kāmabhogī  imehi
tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho.
     [640]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
Asāhasena  dhammena  bhoge  pariyesitvā  asāhasena  na  attānaṃ  sukheti
na   pīṇeti   na   saṃvibhajati   na   puññāni   karoti   .   ayaṃ   gāmaṇi
kāmabhogī   ekena   ṭhānena   pāsaṃso   dvīhi   ṭhānehi  gārayho .
Katamena    ekena   ṭhānena   pāsaṃso   .  dhammena  bhoge  pariyesati
asāhasenāti   iminā   ekena   ṭhānena   pāsaṃso  .  katamehi  dvīhi
ṭhānehi  gārayho  .  na  attānaṃ  sukheti  na  pīṇetīti  iminā  paṭhamena
ṭhānena   gārayho   .   na   saṃvibhajati   na   puññāni  karotīti  iminā
dutiyena   ṭhānena  gārayho  .  ayaṃ  gāmaṇi  kāmabhogī  iminā  ekena
ṭhānena pāsaṃso imehi dvīhi ṭhānehi gārayho.
     [641]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
asāhasena   dhammena   bhoge   pariyesitvā  asāhasena  attānaṃ  sukheti
pīṇeti   na   saṃvibhajati   na   puññāni  karoti  .  ayaṃ  gāmaṇi  kāmabhogī
davīhi   ṭhānehi  pāsaṃso  ekena  ṭhānena  gārayho  .  katamehi  dvīhi
ṭhānehi   pāsaṃso   .  dhammena  bhoge  pariyesati  asāhasenāti  iminā
paṭhamena   ṭhānena   pāsaṃso   .   attānaṃ   sukheti   pīṇetīti   iminā
dutiyena   ṭhānena  pāsaṃso  .  katamena  ekena  ṭhānena  gārayho .
Na  saṃvibhajati  na  puññāni  karotīti  iminā  ekena  ṭhānena  gārayho.
Ayaṃ    gāmaṇi   kāmabhogī   imehi   dvīhi   ṭhānehi   pāsaṃso   iminā
ekena ṭhānena gārayho.
     [642]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
Asāhasena   dhammena   bhoge   pariyesitvā  asāhasena  attānaṃ  sukheti
pīṇeti   saṃvibhajati   puññāni   karoti   te   ca  bhoge  gadhito  mucchito
ajjhāpanno   1-   anādīnavadassāvī   anissaraṇapañño  paribhuñjati  .  ayaṃ
gāmaṇi   kāmabhogī   tīhi   ṭhānehi  pāsaṃso  ekena  ṭhānena  gārayho
katamehi  tīhiṭhā  nehi  pāsaṃso  .  dhammena bhoge pariyesati asāhasenāti
iminā   paṭhamena   ṭhānena   pāsaṃso   .   attānaṃ   sukheti   pīṇetīti
iminā   dutiyena   ṭhānena   pāsaṃso   .   saṃvibhajati   puññāni  karotīti
iminā   tatiyena   ṭhānena   pāsaṃso   .   katamena   ekena  ṭhānena
gārayho  .  te  ca  bhoge  gadhito mucchito ajjhāpanno anādīnavadassāvī
anissaraṇapañño      paribhuñjatīti      iminā      ekena      ṭhānena
gārayho   .   ayaṃ   gāmaṇi   kāmabhogī  imehi  tīhi  ṭhānehi  pāsaṃso
iminā ekena ṭhānena gārayho.
     [643]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
asāhasena   dhammena   bhoge   pariyesitvā  asāhasena  attānaṃ  sukheti
pīṇeti   saṃvibhajati   puññāni   karoti  te  ca  bhoge  agadhito  amucchito
anajjhāpanno    2-    ādīnavadassāvī    nissaraṇapañño   paribhuñjati  .
Ayaṃ   gāmaṇi   kāmabhogī   catūhi   ṭhānehi   pāsaṃso  .  katamehi  catūhi
ṭhānehi   pāsaṃso   .  dhammena  bhoge  pariyesati  asāhasenāti  iminā
paṭhamena   ṭhānena   pāsaṃso   .   attānaṃ   sukheti   pīṇetīti   iminā
dutiyena   ṭhānena   pāsaṃso   .   saṃvibhajati   puññāni   karotīti  iminā
@Footnote: 1 Ma. ajjhopanno .  2 Ma. anajjhopanno.
Tatiyena   ṭhānena   pāsaṃso   .   te   ca  bhoge  agadhito  amucchito
anajjhāpanno       ādīnavadassāvī       nissaraṇapañño      paribhuñjatīti
iminā    catutthena   ṭhānena   pāsaṃso   .   ayaṃ   gāmaṇi   kāmabhogī
imehi catūhi ṭhānehi pāsaṃso.
     [644]  Tayome  gāmaṇi  tapassino  lūkhajīvino  santo  saṃvijjamānā
lokasmiṃ   .   katame   tayo  .  idha  gāmaṇi  ekacco  tapassī  lūkhajīvī
saddho     agārasmā    anagāriyaṃ    pabbajito    hoti    appevanāma
kusalaṃ    dhammaṃ    adhigaccheyyaṃ    appevanāma    uttarimanussadhammaṃ    1-
alamariyañāṇadassanavisesaṃ      sacchikareyyanti     .     so     attānaṃ
ātāpeti   paritāpeti  kusalañca  dhammaṃ  nādhigacchati  uttarimanussadhammaṃ  2-
alamariyañāṇadassanavisesaṃ    na    sacchikaroti    .    idha   pana   gāmaṇi
ekacco   tapassī   lūkhajīvī   saddho   agārasmā   anagāriyaṃ   pabbajito
hoti     appevanāma     kusalaṃ    dhammaṃ    adhigaccheyyaṃ    appevanāma
uttarimanussadhammaṃ      alamariyañāṇadassanavisesaṃ      sacchikareyyanti    .
So   attānaṃ   ātāpeti   paritāpeti  kusalaṃ  hi  kho  dhammaṃ  adhigacchati
uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ na sacchikaroti.
     {644.1}   Idha   pana   gāmaṇi  ekacco  tapassī  lūkhajīvī  saddho
agārasmā    anagāriyaṃ   pabbajito   hoti   appevanāma   kusalaṃ   dhammaṃ
adhigaccheyyaṃ        appevanāma       uttarimanussadhammaṃ       alamariya-
ñāṇadassanavisesaṃ    sacchikareyyanti    .    so   attānaṃ   ātāpeti
@Footnote: 1 Sī. Ma. Yu. sabbavāresu uttarimanussadhammāti pāṭho dissati.
@2 Ma. uttari ca manussadhammā. evamuparipi.
Paritāpeti      kusalañca      dhammaṃ      adhigacchati     uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ sacchikaroti.
     [645]  Tatra  gāmaṇi  yvāyaṃ  tapassī  lūkhajīvī  attānaṃ  ātāpeti
paritāpeti      kusalañca      dhammaṃ     nādhigacchati     uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ    na    sacchikaroti   .   ayaṃ   gāmaṇi   tapassī
lūkhajīvī  tīhi  ṭhānehi  gārayho  .  katamehi  tīhi  ṭhānehi  gārayho .
Attānaṃ  ātāpeti  paritāpetīti  iminā  paṭhamena  ṭhānena  gārayho .
Kusalañca   dhammaṃ   nādhigacchatīti   iminā   dutiyena  ṭhānena  gārayho .
Uttarimanussadhammaṃ       alamariyañāṇadassanavisesaṃ      na      sacchikarotīti
iminā   tatiyena   ṭhānena   gārayho   .  ayaṃ  gāmaṇi  tapassī  lūkhajīvī
imehi tīhi ṭhānehi gārayho.
     [646]  Tatra  gāmaṇi  yvāyaṃ  tapassī  lūkhajīvī  attānaṃ  ātāpeti
paritāpeti     kusalañhi    kho    dhammaṃ    adhigacchati    uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ    na    sacchikaroti   .   ayaṃ   gāmaṇi   tapassī
lūkhajīvī  dvīhi  ṭhānehi  gārayho  ekena  ṭhānena  pāsaṃso  .  katamehi
dvīhi  ṭhānehi  gārayho . Attānaṃ ātāpeti paritāpetīti iminā paṭhamena
ṭhānena    gārayho    .    uttarimanussadhammaṃ    alamariyañāṇadassanavisesaṃ
na   sacchikarotīti   iminā   dutiyena   ṭhānena   gārayho   .  katamena
ekena    ṭhānena   pāsaṃso   .   kusalañhi   kho   dhammaṃ   adhigacchatīti
iminā   ekena   ṭhānena   pāsaṃso   .   ayaṃ  gāmaṇi  tapassī  lūkhajīvī
Imehi dvīhi ṭhānehi gārayho iminā ekena ṭhānena pāsaṃso.
     [647]    Tatra    gāmaṇi    yvāyaṃ   tapassī   lūkhajīvī   attānaṃ
ātāpeti   paritāpeti   kusalaṃ   ca   dhammaṃ   adhigacchati  uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ     sacchikaroti    .    ayaṃ    gāmaṇi    tapassī
lūkhajīvī  ekena  ṭhānena  gārayho  dvīhi  ṭhānehi  pāsaṃso  .  katamena
ekena  ṭhānena  gārayho  .  attānaṃ  ātāpeti  paritāpetīti  iminā
ekena   ṭhānena   gārayho   .  katamehi  dvīhi  ṭhānehi  pāsaṃso .
Kusalaṃ   ca   dhammaṃ   adhigacchatīti   iminā   paṭhamena  ṭhānena  pāsaṃso .
Uttarimanussadhammaṃ      alamariyañāṇadassanavisesaṃ     sacchikarotīti     iminā
dutiyena   ṭhānena   pāsaṃso   .   ayaṃ   gāmaṇi  tapassī  lūkhajīvī  iminā
ekena ṭhānena gārayho imehi dvīhi ṭhānehi pāsaṃso.
     [648]   Tisso   imā   gāmaṇi   sandiṭṭhikā  nijjarā  akālikā
ehipassikā    opanayikā   paccattaṃ   veditabbā   viññūhi   .   katamā
tisso    .    yaṃ   ratto   rāgādhikaraṇaṃ   attabyābādhāyapi   ceteti
parabyābādhāyapi   ceteti   ubhayabyābādhāyapi   ceteti   rāge  pahīne
neva  attabyābādhāyapi  1-  ceteti  na  parabyābādhāyapi 1- ceteti na
ubhayabyābādhāyapi   ceteti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā   paccattaṃ   veditabbā   viññūhi   .  yaṃ  duṭṭho  dosādhikaraṇaṃ
attabyābādhāyapi   ceteti   parabyābādhāyapi  ceteti  ubhayabyābādhāyapi
@Footnote: 1 Ma. Yu. pisaddo natthi.
Ceteti    dose    pahīne    neva   attabyābādhāyapi   ceteti   na
parabyābādhāyapi      ceteti     na     ubhayabyābādhāyapi     ceteti
sandiṭṭhikā      nijjarā      akālikā     ehipassikā     opanayikā
paccattaṃ     veditabbā    viññūhi    .    yaṃ    mūḷho    mohādhikaraṇaṃ
attabyābādhāyapi        ceteti       parabyābādhāyapi       ceteti
ubhayabyābādhāyapi   ceteti   mohe   pahīne   neva   attabyābādhāyapi
ceteti    na    parabyābādhāyapi    ceteti    na    ubhayabyābādhāyapi
ceteti    sandiṭṭhikā    nijjarā   akālikā   ehipassikā   opanayikā
paccattaṃ   veditabbā   viññūhi  .  imā  kho  gāmaṇi  tisso  sandiṭṭhikā
nijjarā    akālikā    ehipassikā   opanayikā   paccattaṃ   veditabbā
viññūhīti   .   evaṃ   vutte   rāsiyo   gāmaṇī   bhagavantaṃ   etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dvādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 406-418. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=629&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=629&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=629&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=629&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=629              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3721              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3721              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :