ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [650]  Taṃ  kiṃ  maññasi  gāmaṇi  jānāsi  tvaṃ  koḷiyānaṃ lambacūḷake
bhaṭeti   .   jānāmahaṃ  bhante  koḷiyānaṃ  lambacūḷake  bhaṭeti  .  taṃ  kiṃ
maññasi   gāmaṇi   kimatthiyā   koḷiyānaṃ   lambacūḷakā   bhaṭāti   .   ye
ca   bhante   koḷiyānaṃ  corā  te  ca  paṭisedhetuṃ  yāni  ca  koḷiyānaṃ
dūteyyāni   tāni   ca   pahātuṃ   2-   etadatthiyā   bhante  koḷiyānaṃ
lambacūḷakā bhaṭāti.
     {650.1}   Taṃ   kiṃ   maññasi   gāmaṇi   jānāsi   tvaṃ  koḷiyānaṃ
nigame   lambacūḷake   bhaṭe  sīlavanto  vā  te  dussīlā  3-  vāti .
Jānāmahaṃ     bhante     koḷiyānaṃ     lambacūḷake     bhaṭe    dussīle
@Footnote: 1 Ma.anabbhācikkhitukāmā. 2 Ma. Yu.vahātuṃ. 3 Ma.sīlavante vā te dussīle vāti.
Pāpadhamme   ye   ca  loke  dussīlā  pāpadhammā  koḷiyānaṃ  lambacūḷakā
bhaṭā   tesaṃ   aññatarāti   .   yo   nu   kho  gāmaṇi  evaṃ  vadeyya
pāṭaliyo    gāmaṇī   jānāti   koḷiyānaṃ   lambacūḷake   bhaṭe   dussīle
pāpadhamme    pāṭaliyopi    gāmaṇī    dussīlo    pāpadhammoti    sammā
nu   kho   so  vadamāno  vadeyyāti  .  no  hetaṃ  bhante  .  aññe
bhante    koḷiyānaṃ    lambacūḷakā    bhaṭā   aññohamasmi   aññathādhammā
koḷiyānaṃ   lambacūḷakā   bhaṭā   aññathādhammohamasmīti   .  tvaṃ  hi  nāma
gāmaṇi    lacchasi   pāṭaliyo   gāmaṇī   jānāti   koḷiyānaṃ   lambacūḷake
bhaṭe    dussīle    pāpadhamme   na   ca   pāṭaliyo   gāmaṇī   dussīlo
pāpadhammoti   tasmā   1-   tathāgato   na   lacchati   tathāgato   māyaṃ
jānāti na ca tathāgato māyāvīti.



             The Pali Tipitaka in Roman Character Volume 18 page 419-420. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=650&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=650&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=650&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=650&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=650              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3743              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3743              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :