ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [7]   Cakkhuṃ   bhikkhave   aniccaṃ   atītānāgataṃ   ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  sotaṃ
aniccaṃ   .   ghānaṃ  aniccaṃ  .  jivhā  aniccā  atītānāgatā  ko  pana
vādo   paccuppannāya   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītāya    jivhāya    anapekkho   hoti   anāgataṃ   jivhaṃ   nābhinandati
paccuppannāya    jivhāya    nibbidāya   virāgāya   nirodhāya   paṭipanno
hoti   .   kāyo   anicco   .pe.   mano   anicco   atītānāgato
ko   pana   vādo   paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā
ariyasāvako    atītasmiṃ    manasmiṃ    anapekkho   hoti   anāgataṃ   manaṃ
nābhinandati    paccuppannassa    manassa   nibbidāya   virāgāya   nirodhāya
paṭipanno hotīti. Sattamaṃ.
     [8]   Cakkhuṃ   bhikkhave   dukkhaṃ   atītānāgataṃ   ko   pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   .pe.
Jivhā   dukkhā   atītānāgatā   ko   pana   vādo   paccuppannāya .
Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītāya  jivhāya  anapekkho
hoti   anāgataṃ   jivhaṃ   nābhinandati   paccuppannāya   jivhāya  nibbidāya
virāgāya   nirodhāya   paṭipanno   hoti   .   kāyo   dukkho   .pe.
Mano   dukkho   atītānāgato   ko   pana   vādo   paccuppannassa  .
Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  atītasmiṃ  manasmiṃ  anapekkho
hoti    anāgataṃ   manaṃ   nābhinandati   paccuppannassa   manassa   nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Aṭṭhamaṃ.
     [9]   Cakkhuṃ   bhikkhave   anattā   atītānāgataṃ  ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   .pe.
Jivhā   anattā   atītānāgatā   ko   pana   vādo  paccuppannāya .
Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītāya  jivhāya  anapekkho
hoti     anāgataṃ     jivhaṃ     nābhinandati    paccuppannāya    jivhāya
nibbidāya    virāgāya    nirodhāya    paṭipanno    hoti    .   kāyo
anattā   .pe.   mano   anattā   atītānāgato   ko   pana   vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
manasmiṃ   anapekkho   hoti   anāgataṃ   manaṃ   nābhinandati   paccuppannassa
manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Navamaṃ.
     [10]   Rūpā   bhikkhave  aniccā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītesu
rūpesu   anapekkho   hoti   anāgate   rūpe  nābhinandati  paccuppannānaṃ
rūpānaṃ   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  saddā
gandhā   rasā   phoṭṭhabbā   dhammā   aniccā   atītānāgatā  ko  pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu   dhammesu   anapekkho   hoti   anāgate   dhamme   nābhinandati
paccuppannānaṃ    dhammānaṃ    nibbidāya   virāgāya   nirodhāya   paṭipanno
hotīti. Dasamaṃ.
     [11]   Rūpā   bhikkhave   dukkhā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ    .    evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti .pe. Ekādasamaṃ.
     [12]    Rūpā    bhikkhave   anattā   atītānāgatā   ko   pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti    .    saddā    gandhā   rasā   phoṭṭhabbā   dhammā   anattā
atītānāgatā    ko   pana   vādo   paccuppannānaṃ   .   evaṃ   passaṃ
Bhikkhave   sutavā   ariyasāvako   atītesu   dhammesu   anapekkho   hoti
anāgate    dhamme    nābhinandati    paccuppannānaṃ   dhammānaṃ   nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Dvādasamaṃ.
                    Aniccavaggo paṭhamo.
                        Tassuddānaṃ
         aniccaṃ dukkhaṃ anattā ca      tayo ajjhattabāhirā
         yadaniccena tayo vuttā       te te ajjhattabāhirāti.
                     ------------
                     Yamakavaggo dutiyo



             The Pali Tipitaka in Roman Character Volume 18 page 4-8. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=7&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=7&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=7&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=7&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=46              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=46              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :