ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [78]  Atha  kho  āyasmā upavāṇo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ   nisinno   kho   āyasmā   upavāṇo   bhagavantaṃ   etadavoca
sandiṭṭhiko     dhammo     sandiṭṭhiko     dhammoti     bhante    vuccati
kittāvatā   nu   kho   bhante   sandiṭṭhiko   dhammo   hoti   akāliko
ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
     [79]  Idha  pana  upavāṇa  bhikkhu  cakkhunā  rūpaṃ  disvā rūpapaṭisaṃvedī
ca    hoti   rūparāgapaṭisaṃvedī   ca   santañca   ajjhattaṃ   rūpesu   rāgaṃ
atthi   me   ajjhattaṃ   rūpesu   rāgoti   pajānāti  .  yantaṃ  upavāṇa
bhikkhu   cakkhunā   rūpaṃ   disvā   rūpapaṭisaṃvedī  ca  hoti  rūparāgapaṭisaṃvedī
ca   santañca   ajjhattaṃ   rūpesu   rāgaṃ   atthi   me   ajjhattaṃ  rūpesu
rāgoti   pajānāti   .   evampi   kho   upavāṇa   sandiṭṭhiko  dhammo
hoti    akāliko    ehipassiko    opanayiko    paccattaṃ   veditabbo
viññūhīti .pe.
     [80]   Puna   caparaṃ   upavāṇa   bhikkhu   jivhāya   rasaṃ  sāyitvā
rasapaṭisaṃvedī    ca    hoti    rasarāgapaṭisaṃvedī   ca   santañca   ajjhattaṃ
rasesu   rāgaṃ  atthi  me  ajjhattaṃ  rasesu  rāgoti  pajānāti  .  yantaṃ
upavāṇa    bhikkhu   jivhāya   rasaṃ   sāyitvā   rasapaṭisaṃvedī   ca   hoti
Rasarāgapaṭisaṃvedī   ca   santañca   ajjhattaṃ   rasesu   rāgaṃ   atthi   me
ajjhattaṃ    rasesu   rāgoti   pajānāti   .   evampi   kho   upavāṇa
sandiṭṭhiko   dhammo   hoti   akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo viññūhīti.
     [81]   Puna   caparaṃ   upavāṇa   bhikkhu   manasā   dhammaṃ   viññāya
dhammapaṭisaṃvedī    ca   hoti   dhammarāgapaṭisaṃvedī   ca   santañca   ajjhattaṃ
dhammesu   rāgaṃ   atthi   me   ajjhattaṃ  dhammesu  rāgoti  pajānāti .
Yantaṃ    upavāṇa   bhikkhu   manasā   dhammaṃ   viññāya   dhammapaṭisaṃvedī   ca
hoti    dhammarāgapaṭisaṃvedī    ca    santañca   ajjhattaṃ   dhammesu   rāgaṃ
atthi   me   ajjhattaṃ   dhammesu   rāgoti   pajānāti  .  evampi  kho
upavāṇa    sandiṭṭhiko    dhammo   hoti   .pe.   paccattaṃ   veditabbo
viññūhīti.
     [82]  Idha  pana  upavāṇa  bhikkhu  cakkhunā  rūpaṃ  disvā rūpapaṭisaṃvedī
ca    hoti   no   ca   rūparāgapaṭisaṃvedī   asantañca   ajjhattaṃ   rūpesu
rāgaṃ  natthi  me  ajjhattaṃ  rūpesu  rāgoti  pajānāti  .  yantaṃ  upavāṇa
bhikkhu   cakkhunā   rūpaṃ   disvā   rūpapaṭisaṃvedī   hi   kho  hoti  no  ca
rūparāgapaṭisaṃvedī    asantañca    ajjhattaṃ    rūpesu   rāgaṃ   natthi   me
ajjhattaṃ    rūpesu   rāgoti   pajānāti   .   evampi   kho   upavāṇa
sandiṭṭhiko   dhammo   hoti   akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo viññūhīti.
     [83]  Puna  caparaṃ  upavāṇa  bhikkhu  sotena  saddaṃ sutvā. Ghānena
gandhaṃ   ghāyitvā   .   jivhāya   rasaṃ   sāyitvā  rasapaṭisaṃvedī  hi  kho
hoti   no   ca   rasarāgapaṭisaṃvedī   asantañca   ajjhattaṃ   rasesu  rāgaṃ
natthi me ajjhattaṃ rasesu rāgoti pajānāti .pe.
     [84]   Puna   caparaṃ   upavāṇa   bhikkhu   manasā   dhammaṃ   viññāya
dhammapaṭisaṃvedī   hi   kho   hoti   no   ca  dhammarāgapaṭisaṃvedī  asantañca
ajjhattaṃ    dhammesu   rāgaṃ   natthi   me   ajjhattaṃ   dhammesu   rāgoti
pajānāti  .  yantaṃ  upavāṇa  bhikkhu  manasā  dhammaṃ  viññāya  dhammapaṭisaṃvedī
hi     kho     hoti     no     ca    dhammarāgapaṭisaṃvedī    asantañca
ajjhattaṃ    dhammesu   rāgaṃ   natthi   me   ajjhattaṃ   dhammesu   rāgoti
pajānāti  .  evampi  kho  upavāṇa  sandiṭṭhiko  dhammo  hoti  akāliko
ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 50-52. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=78&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=78&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=78&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=78&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=78              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=358              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=358              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :