ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                     Gilānavaggo tatiyo
     [88]  Sāvatthīnidānaṃ  .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   .pe.   ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ
etadavoca    amukasmiṃ    bhante    vihāre    aññataro   bhikkhu   navo
appaññāto    ābādhiko    dukkhito    bāḷhagilāno    sādhu   bhante
bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti.
     {88.1}   Atha   kho  bhagavā  navatarañca  sutvā  gilānatarañca  1-
appaññāto  bhikkhūti  iti  viditvā  yena  so bhikkhu tenupasaṅkami. Addasā
kho   so   bhikkhu  bhagavantaṃ  dūrato  va  āgacchantaṃ  disvā  2-  mañcake
samatesi  3-  .  atha  kho  bhagavā  taṃ  bhikkhuṃ  etadavoca  alaṃ  bhikkhu mā
tvaṃ    mañcake   samatesi   santīmāni   āsanāni   paññattāni   tatthāhaṃ
nisīdissāmīti   .   nisīdi   bhagavā   paññatte   āsane  .  nisajja  kho
bhagavā   taṃ   bhikkhuṃ  etadavoca  kacci  te  bhikkhu  khamanīyaṃ  kacci  yāpanīyaṃ
kacci   dukkhā   vedanā   paṭikkamanti   no  abhikkamantaṃ  paṭikkamo  sānaṃ
paññāyati no abhikkamoti.
     {88.2}  Na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā
abhikkamanti  no  paṭikkamanti  abhikkamo  sānaṃ  paññāyati  no paṭikkamoti.
Kacci  te  bhikkhu  na kiñci kukkuccaṃ na koci vippaṭisāroti. Taggha me bhante
@Footnote: 1 Sī. Ma. Yu. nava kavādañca sutvā gilānavādañca sutvā. evamuparipi .  2 Ma. Yu.
@disvāna .   3 Sī. samaṭṭosi. Ma. samadhosi. Yu. samañcopi.
Anappakaṃ kukkuccaṃ anappako vippaṭisāroti.
     {88.3}  Kacci  pana  te  1-  bhikkhu  attā sīlato na upavadatīti.
(na  kho  me 2- bhante attā sīlato upavadatīti) no ce kira tvaṃ 3- bhikkhu
attā  sīlato  upavadati  atha  bhikkhu  kismiñca  te  kukkuccaṃ  4-  ko  ca
vippaṭisāroti  .  na  khvāhaṃ  bhante  sīlavisuddhatthaṃ  bhagavatā  dhammaṃ  desitaṃ
ājānāmīti  .  no  ce  kira  tvaṃ  bhikkhu  sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ
ājānāsi  atha  kimatthaṃ  carahi  tvaṃ  bhikkhu mayā dhammaṃ desitaṃ ājānāsīti.
Rāgavirāgatthaṃ   khohaṃ   bhante   bhagavatā   dhammaṃ  desitaṃ  ājānāmīti .
Sādhu   sādhu   bhikkhu   sādhu  kho  tvaṃ  bhikkhu  rāgavirāgatthaṃ  mayā  dhammaṃ
desitaṃ ājānāsi rāgavirāgattho hi bhikkhu mayā dhammo desito.
     [89]   Taṃ  kiṃ  maññasi  bhikkhu  cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .   sotaṃ   ghānaṃ   jivhā  kāyo  mano  nicco  vā
anicco  vāti  .  anicco  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ sukhaṃ
vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu
taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti .
No  hetaṃ  bhante  .  evaṃ  passaṃ  bhikkhu  sutavā  ariyasāvako  cakkhusmiṃpi
niḷbindati    .pe.   manasmiṃpi   nibbindati   nibbindaṃ   virajjati   virāgā
vimuccati   .   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti
.pe.    nāparaṃ    itthattāyāti   pajānātīti   .   idamavoca   bhagavā
@Footnote: 1 Sī. Yu. tvaṃ. Ma. taṃ. evamuparipi .   2 Sī. Ma. maṃ. evamuparipi .   3 Ma.
@te. evamuparipi. 4 Ma. atha kiñca te kukkuccaṃ.
Attamano   so   bhikkhu   bhagavato   bhāsitaṃ   abhinandi  .  imasmiñca  pana
veyyākaraṇasmiṃ   bhaññamāne   tassa   bhikkhuno   virajaṃ   vītamalaṃ  dhammacakkhuṃ
udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 56-58. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=88&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=88&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=88&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=88&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=88              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=386              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=386              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :