ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1112]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   iddhippadesaṃ   abhinipphādesuṃ   sabbe   te   catunnaṃ   iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā   iddhippadesaṃ  abhinipphādessanti  sabbe
Te   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā  .  ye  hi  keci
bhikkhave    etarahi    samaṇā    vā    brāhmaṇā   vā   iddhippadesaṃ
abhinipphādenti    sabbe    te    catunnaṃ    iddhipādānaṃ    bhāvitattā
bahulīkatattā    .    katamesaṃ    catunnaṃ    .    idha   bhikkhave   bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   .   viriyasamādhi
cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
     [1113]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā    iddhippadesaṃ   abhinipphādesuṃ   sabbe   te   imesaṃyeva   catunnaṃ
iddhipādānaṃ   bhāvitattā   bahulīkatattā   .   ye   hi   keci  bhikkhave
anāgatamaddhānaṃ     samaṇā     vā    brāhmaṇā    vā    iddhippadesaṃ
abhinipphādessanti    sabbe    te    imesaṃyeva   catunnaṃ   iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye  hi  keci  bhikkhave  etarahi  samaṇā
vā    brāhmaṇā    vā   iddhippadesaṃ   abhinipphādenti   sabbe   te
imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.



             The Pali Tipitaka in Roman Character Volume 19 page 327-328. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1112&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1112&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1112&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1112&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7148              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7148              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :