ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1179]   Cattārome   bhikkhave   iddhipādā  bhāvitā  bahulīkatā
mahapphalā   honti   mahānisaṃsā  .  kathaṃ  bhāvitā  ca  bhikkhave  cattāro
iddhipādā   kathaṃ   bahulīkatā   mahapphalā   honti   mahānisaṃsā   .  idha
@Footnote: 1 so.
Bhikkhave    bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti
iti   me   chando   na   ca   atilīno   bhavissati   na  ca  atipaggahito
bhavissati    na   ca   ajjhattaṃ   saṅkhitto   bhavissati   na   ca   bahiddhā
vikkhitto   bhavissati   pacchāpure   saññī   ca  viharati  yathā  pure  tathā
pacchā  yathā  pacchā  tathā  pure  yathā  adho  tathā  uddhaṃ  yathā  uddhaṃ
tathā   adho   yathā   divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti
vivaṭena  cetasā  apariyonaddhena  sappabhāsaṃ  cittaṃ  bhāveti . Viriyasamādhi
cittasamādhi     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti
iti  me  vīmaṃsā  na  ca  atilīnā  bhavissati  na  ca  atipaggahitā  bhavissati
na   ca   ajjhattaṃ   saṅkhittā   bhavissati   na   ca   bahiddhā   vikkhittā
bhavissati   pacchāpure   saññī   ca   viharati   yathā   pure  tathā  pacchā
yathā   pacchā   tathā   pure   yathā   adho   tathā  uddhaṃ  yathā  uddhaṃ
tathā   adho   yathā   divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti
vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.



             The Pali Tipitaka in Roman Character Volume 19 page 355-356. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1179&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1179&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1179&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1179&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1179              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7334              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7334              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :