ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [12]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā ānando pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi  .  addasā
kho    āyasmā    ānando    jāṇussoṇiṃ    brāhmaṇaṃ    sabbasetena
vaḷavābhirathena   sāvatthiyā   niyyāyantaṃ   setā   sudaṃ   assā   yuttā
honti   setālaṅkārā   seto   ratho   setaparivāro  setā  rasmiyo
setā   patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni  setā
upāhanā   setāya   sudaṃ   vālavījaniyā  1-  vījiyyati  .  tamenaṃ  jano
disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti.
     [13]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya  caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya    pāvisiṃ    addasaṃ    khvāhaṃ   bhante   jāṇussoṇiṃ   brāhmaṇaṃ
sabbasetena    vaḷavābhirathena    sāvatthiyā    niyyāyantaṃ   setā   sudaṃ
assā  yuttā  honti  setālaṅkārā  seto  ratho  setaparivāro setā
rasmiyo  setā  patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni
@Footnote: 1 Ma. vālabījaniyā bījiyyati. evamupari.
Setā   upāhanā   setāya   sudaṃ   vālavījaniyā   vījiyyati   .  tamenaṃ
jano    disvā   evamāha   brahmaṃ   vata   bho   yānaṃ   brahmayānarūpaṃ
vata   bhoti   .  sakkā  nu  kho  bhante  imasmiṃ  dhammavinaye  brahmayānaṃ
paññapetunti.
     [14]   Sakkā   ānandāti  bhagavā  avoca  imasseva  kho  etaṃ
ānanda    ariyassa    aṭṭhaṅgikassa    maggassa    adhivacanaṃ    brahmayānaṃ
itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi.
     [15]  Sammādiṭṭhi  ānanda  bhāvitā  bahulīkatā rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [16]  Sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [17]  Sammāvācā  ānanda  bhāvitā bahulīkatā rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [18]  Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [19]  Sammāājīvo  ānanda bhāvito bahulīkato rāgavinayapariyosāno
Hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [20]  Sammāvāyāmo ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [21]  Sammāsati  ānanda  bhāvitā  bahulīkatā  rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [22]  Sammāsamādhi  ānanda  bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [23]   Iminā   kho  etaṃ  ānanda  pariyāyena  veditabbaṃ  yathā
imassevetaṃ    ariyassa    aṭṭhaṅgikassa   maggassa   adhivacanaṃ   brahmayānaṃ
itipi    dhammayānaṃ    itipi    anuttaro    saṅgāmavijayo    itipīti  .
Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā
     [24] Yassa saddhā ca paññā ca dhammā yuggā 1- saddhā dhuraṃ
              hiri īsā mano yottaṃ             sati ārakkhasārathi.
              Ratho sīlaparikkhāro                jhānakkho cakkavīriyo
              upekkhā dhurasamādhi                 anicchā parivāraṇaṃ.
              Abyāpādo avihiṃsā             viveko yassa āvudhaṃ
              tītikkhā dhammasannāho 2-   yogakkhemāya vattati .
@Footnote: 1 Po. yuttā saddhā dhuraṃ. Ma. Yu. yuttā sadā dhuraṃ. 2 Ma. cammasannāho.
             Etadattani 1- sambhūtaṃ             brahmayānaṃ anuttaraṃ
             niyyanti dhīrā lokamhā           aññadatthu jayaṃ jayanti.



             The Pali Tipitaka in Roman Character Volume 19 page 5-8. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=12&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=12&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=12&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=12&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3945              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3945              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :