ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1217]  Cattārome  bhikkhave  iddhipādā  .  katame cattāro.
Idha    bhikkhave    bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   viriyasamādhi   cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ

--------------------------------------------------------------------------------------------- page366.

Iddhipādaṃ bhāveti. Ime kho bhikkhave cattāro iddhipādā. [1218] Imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. [1219] Cattārome bhikkhave iddhipādā . katame cattāro. Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave cattāro iddhipādā. [1220] Imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā satta phalā sattānisaṃsā pāṭikaṅkhā . katame satta phalā sattānisaṃsā . diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti atha maraṇakāle aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti . atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti upahaccaparinibbāyī hoti asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyī hoti uddhaṃsoto hoti akaniṭṭhagāmī . imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ime satta phalā sattānisaṃsā pāṭikaṅkhāti. [1221] Sāvatthīnidānaṃ . atha kho āyasmā ānando yena

--------------------------------------------------------------------------------------------- page367.

Bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca katamā nu kho bhante iddhi katamo iddhipādo katamā iddhipādabhāvanā katamā iddhipādabhāvanāgāminī paṭipadāti. [1222] Idhānanda bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda iddhi. [1223] Katamo cānanda iddhipādo . yo ānanda maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati . ayaṃ vuccatānanda iddhipādo. [1224] Katamā cānanda iddhipādabhāvanā . idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Ayaṃ vuccatānanda iddhipādabhāvanā. [1225] Katamā cānanda iddhipādabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ vuccatānanda iddhipādabhāvanāgāminī paṭipadāti. [1226] Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca katamā nu kho ānanda iddhi katamo iddhipādo

--------------------------------------------------------------------------------------------- page368.

Katamā iddhipādabhāvanā katamā iddhipādabhāvanāgāminī paṭipadāti. Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā .pe. [1227] Idhānanda bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda iddhi. [1228] Katamo cānanda iddhipādo . yo ānanda maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati . ayaṃ vuccatānanda iddhipādo. [1229] Katamā cānanda iddhipādabhāvanā . idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Ayaṃ vuccatānanda iddhipādabhāvanā. [1230] Katamā cānanda iddhipādabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ vuccatānanda iddhipādabhāvanāgāminī paṭipadāti. [1231] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ katamā nu kho bhante iddhi katamo iddhipādo katamā iddhipādabhāvanā katamā

--------------------------------------------------------------------------------------------- page369.

Iddhipādabhāvanāgāminī paṭipadāti. [1232] Idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. [1233] Katamo ca bhikkhave iddhipādo . yo bhikkhave maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati . ayaṃ vuccati bhikkhave iddhipādo. [1234] Katamā ca bhikkhave iddhipādabhāvanā . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā. [1235] Katamā ca bhikkhave iddhipādabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi .pe. Sammāsamādhi . ayaṃ vuccati bhikkhave iddhipādabhāvanāgāminī paṭipadāti. [1236] Atha kho sambahulā bhikkhū yena bhagavā .pe. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca katamā nu kho bhikkhave iddhi katamo iddhipādo katamā iddhipādabhāvanā katamā iddhipādabhāvanāgāminī paṭipadāti. Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā .pe.

--------------------------------------------------------------------------------------------- page370.

[1237] Katamā ca bhikkhave iddhi. Idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. yāva brahmalokāpi kāyena vasaṃ vatteti . Ayaṃ vuccati bhikkhave iddhi. [1238] Katamo ca bhikkhave iddhipādo . yo bhikkhave maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati . ayaṃ vuccati bhikkhave iddhipādo. [1239] Katamā ca bhikkhave iddhipādabhāvanā . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā. [1240] Katamā ca bhikkhave iddhipādabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ vuccati bhikkhave iddhipādabhāvanāgāminī paṭipadāti.


             The Pali Tipitaka in Roman Character Volume 19 page 365-370. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1217&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1217&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1217&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1217&items=24&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1217              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7424              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7424              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :