ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1399]  Atha  kho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   .  nisīdi  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ   bhagavā  etadavoca  atthi  nu  kho
ānanda   ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti
cattāro   dhammā   bhāvitā   bahulīkatā  satta  dhamme  paripūrenti  satta
dhammā   bhāvitā   bahulīkatā   dve  dhamme  paripūrentīti  .  bhagavaṃmūlakā
no   bhante   dhammā  .pe.  atthānanda  ekadhammo  bhāvito  bahulīkato
cattāro   dhamme   paripūreti   cattāro   dhammā   bhāvitā   bahulīkatā
satta   dhamme   paripūrenti   satta   dhammā   bhāvitā   bahulīkatā  dve
dhamme paripūrenti.
     [1400]  Katamo  cānanda  ekadhammo  bhāvito  bahulīkato cattāro
dhamme   paripūreti   cattāro   dhammā  bhāvitā  bahulīkatā  satta  dhamme
paripūrenti  satta  dhammā  bhāvitā  bahulīkatā  dve  dhamme  paripūrenti.
Ānāpānassatisamādhi   ānanda   ekadhammo  bhāvito  bahulīkato  cattāro
satipaṭṭhāne    paripūreti   cattāro   satipaṭṭhānā   bhāvitā   bahulīkatā
satta   bojjhaṅge   paripūrenti   satta   bojjhaṅgā   bhāvitā  bahulīkatā
vijjāvimuttiṃ paripūrenti.
     [1401]  Kathaṃ  bhāvito  cānanda  ānāpānassatisamādhi kathaṃ bahulīkato
cattāro   satipaṭṭhāne   paripūreti   .   idhānanda   bhikkhu   araññagato
vā   .pe.   evaṃ   bhāvitā   kho   ānanda  satta  bojjhaṅgā  evaṃ
bahulīkatā vijjāvimuttiṃ paripūrentīti.
     [1402]   Atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū  bhagavantaṃ  etadavocuṃ  atthi  nu  kho  bhante
ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti  cattāro
dhammā   bhāvitā   bahulīkatā   satta   dhamme   paripūrenti  satta  dhammā
bhāvitā   bahulīkatā   dve  dhamme  paripūrentīti  .  atthi  kho  bhikkhave
ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti  cattāro
dhammā   bhāvitā   bahulīkatā   satta   dhamme   paripūrenti  satta  dhammā
bhāvitā bahulīkatā dve dhamme paripūrentīti.
     [1403]   Katamo   pana   bhante   ekadhammo  bhāvito  bahulīkato
cattāro   dhamme   paripūreti   cattāro   dhammā   bhāvitā   bahulīkatā
satta   dhamme   paripūrenti   satta   dhammā   bhāvitā   bahulīkatā  dve
dhamme   paripūrentīti   .  ānāpānassatisamādhi  kho  bhikkhave  ekadhammo
bhāvito    bahulīkato    cattāro    satipaṭṭhāne   paripūreti   cattāro
satipaṭṭhānā   bhāvitā   bahulīkatā   satta   bojjhaṅge  paripūrenti  satta
bojjhaṅgā   bhāvitā   bahulīkatā   vijjāvimuttiṃ   paripūrentīti  .  (yathā
Bhūtamayaṃ veyyākaraṇaṃ evaṃ vitthāretabbaṃ).
     [1404]   Atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinne   kho   te   bhikkhū  bhagavā  etadavoca  atthi  nu  kho  bhikkhave
ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti  cattāro
dhammā   bhāvitā   bahulīkatā   satta   dhamme   paripūrenti  satta  dhammā
bhāvitā   bahulīkatā   dve   dhamme   paripūrentīti   .  bhagavaṃmūlakā  no
bhante   dhammā   .pe.  bhagavato  sutvā  bhikkhū  dhāressantīti  .  atthi
bhikkhave   ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti
cattāro   dhammā   bhāvitā   bahulīkatā  satta  dhamme  paripūrenti  satta
dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.
     [1405]   Katamo   ca   bhikkhave   ekadhammo  bhāvito  bahulīkato
cattāro   dhamme   paripūreti   cattāro   dhammā   bhāvitā   bahulīkatā
satta   dhamme   paripūrenti   satta   dhammā   bhāvitā   bahulīkatā  dve
dhamme   paripūrenti  .  ānāpānassatisamādhi  [1]-  bhikkhave  ekadhammo
bhāvito  bahulīkato  cattāro  satipaṭṭhāne  paripūreti cattāro satipaṭṭhānā
bhāvitā   bahulīkatā   satta   bojjhaṅge   paripūrenti   satta  bojjhaṅgā
bhāvitā   bahulīkatā   vijjāvimuttiṃ   paripūrentīti   .pe.   (yathā  dutiyaṃ
veyyākaraṇaṃ tathā bhikkhūnaṃ kātabbaṃ) .pe.



             The Pali Tipitaka in Roman Character Volume 19 page 423-425. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1399&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1399&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1399&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1399&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1399              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :