ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1588]   Cattārīmāni   bhikkhave  devānaṃ  devapadāni  avisuddhānaṃ
sattānaṃ    visuddhiyā    apariyodātānaṃ    sattānaṃ    pariyodapanāya  .
Katamāni  cattāri  .  idha  bhikkhave  ariyasāvako  buddhe aveccappasādena
samannāgato  hoti  itipi  so  bhagavā  .pe.  satthā devamanussānaṃ buddho
bhagavāti  .  so  iti  paṭisañcikkhati  kiṃ  nu  kho  devānaṃ  devapadanti .
So   evaṃ   pajānāti  abyāpajjhaparame  khvāhaṃ  etarahi  deve  suṇāmi
na  1-  kho  panāhaṃ  kañci  2-  byābādhemi  tasaṃ vā thāvaraṃ vā addhāhaṃ
devapadadhammasamannāgato   viharāmīti   .   idaṃ   paṭhamaṃ   devānaṃ  devapadaṃ
avisuddhānaṃ      sattānaṃ      visuddhiyā     apariyodātānaṃ     sattānaṃ
pariyodapanāya   .   puna  caparaṃ  bhikkhave  ariyasāvako  dhamme  saṅghe .
Ariyakantehi     sīlehi    samannāgato    hoti    akkhaṇḍehi    .pe.
Samādhisaṃvattanikehi   .   so   iti   paṭisañcikkhati   kiṃ  nu  kho  devānaṃ
devapadanti   .   so  evaṃ  pajānāti  abyāpajjhaparame  khvāhaṃ  etarahi
@Footnote: 1 Ma. Yu. na ca kho .... 2 Ma. Yu. kiñci. evamuparipi.
Deve   suṇāmi   na   kho  panāhaṃ  kañci  byābādhemi  tasaṃ  vā  thāvaraṃ
vā    addhāhaṃ   devapadadhammasamannāgato   viharāmīti   .   idaṃ   catutthaṃ
devānaṃ    devapadaṃ    avisuddhānaṃ   sattānaṃ   visuddhiyā   apariyodātānaṃ
sattānaṃ   pariyodapanāya   .   imāni   kho   bhikkhave  cattāri  devānaṃ
devapadāni   avisuddhānaṃ   sattānaṃ   visuddhiyā   apariyodātānaṃ   sattānaṃ
pariyodapanāyāti.
     [1589]   Catūhi   bhikkhave  dhammehi  samannāgataṃ  attamanā  devā
sabhāgatā   kathenti   .   katamehi  catūhi  .  idha  bhikkhave  ariyasāvako
buddhe    aveccappasādena   samannāgato   hoti   itipi   so   bhagavā
.pe.   satthā   devamanussānaṃ   buddho  bhagavāti  .  yā  tā  devatā
buddhe    aveccappasādena    samannāgatā   ito   cutā   tatrupapannā
tāsaṃ   evaṃ   hoti   yathārūpena   kho   mayaṃ  buddhe  aveccappasādena
samannāgatā    tato    cutā    idhūpapannā   ariyasāvakopi   tathārūpena
buddhe   aveccappasādena   samannāgato   ehīti  devānaṃ  santiketi .
Puna   caparaṃ   bhikkhave   ariyasāvako   dhamme   saṅghe   .  ariyakantehi
sīlehi    samannāgato    hoti   akkhaṇḍehi   .pe.   samādhisaṃvattanikehi
yā   tā   devatā   ariyakantehi   sīlehi   samannāgatā   ito  cutā
tatrupapannā   tāsaṃ   evaṃ   hoti   yathārūpehi   kho  mayaṃ  ariyakantehi
sīlehi   samannāgatā   tato  cutā  idhūpapannā  ariyasāvakopi  tathārūpehi
ariyakantehi    sīlehi   samannāgato   ehīti   devānaṃ   santiketi  .
Imehi   kho   bhikkhave   catūhi   dhammehi   samannāgataṃ  attamanā  devā
sabhāgatā kathentīti.
     [1590]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme  .  atha  kho  mahānāmo  sakko  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca   kittāvatā
nu  kho  bhante  upāsako  hotīti  .  yato  kho  mahānāma  buddhaṃ  saraṇaṃ
gato   hoti   dhammaṃ   saraṇaṃ   gato  hoti  saṅghaṃ  saraṇaṃ  gato  hoti .
Ettāvatā kho mahānāma upāsako hotīti.
     [1591]  Kittāvatā  pana  bhante  upāsako  sīlasampanno hotīti.
Yato  kho  mahānāma  upāsako  pāṇātipātā paṭivirato hoti adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato    hoti    surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti  .
Ettāvatā kho mahānāma upāsako sīlasampanno hotīti.
     [1592]  Kittāvatā  pana  bhante upāsako saddhāsampanno hotīti.
Idha   mahānāma   upāsako   saddho   hoti   saddahati  tathāgatassa  bodhiṃ
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Ettāvatā kho mahānāma upāsako saddhāsampanno hotīti.
     [1593]  Kittāvatā  pana  bhante  upāsako cāgasampanno hotīti.
Idha   mahānāma  upāsako  vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati
Muttacāgo   payatapāṇī   vossaggarato   yācayogo   dānasaṃvibhāgarato .
Ettāvatā kho mahānāma upāsako cāgasampanno hotīti.
     [1594]   Kittāvatā   pana   bhante   upāsako   paññāsampanno
hotīti   .   idha   mahānāma  upāsako  paññavā  hoti  udayatthagāminiyā
paññāya   samannāgato   ariyāya  nibbedhikāya  sammādukkhakkhayagāminiyā .
Ettāvatā kho mahānāma upāsako paññāsampanno hotīti.



             The Pali Tipitaka in Roman Character Volume 19 page 495-498. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1588&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1588&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1588&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1588&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1588              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :