ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1588]   Cattārīmāni   bhikkhave  devānaṃ  devapadāni  avisuddhānaṃ
sattānaṃ    visuddhiyā    apariyodātānaṃ    sattānaṃ    pariyodapanāya  .
Katamāni  cattāri  .  idha  bhikkhave  ariyasāvako  buddhe aveccappasādena
samannāgato  hoti  itipi  so  bhagavā  .pe.  satthā devamanussānaṃ buddho
bhagavāti  .  so  iti  paṭisañcikkhati  kiṃ  nu  kho  devānaṃ  devapadanti .
So   evaṃ   pajānāti  abyāpajjhaparame  khvāhaṃ  etarahi  deve  suṇāmi
na  1-  kho  panāhaṃ  kañci  2-  byābādhemi  tasaṃ vā thāvaraṃ vā addhāhaṃ
devapadadhammasamannāgato   viharāmīti   .   idaṃ   paṭhamaṃ   devānaṃ  devapadaṃ
avisuddhānaṃ      sattānaṃ      visuddhiyā     apariyodātānaṃ     sattānaṃ
pariyodapanāya   .   puna  caparaṃ  bhikkhave  ariyasāvako  dhamme  saṅghe .
Ariyakantehi     sīlehi    samannāgato    hoti    akkhaṇḍehi    .pe.
Samādhisaṃvattanikehi   .   so   iti   paṭisañcikkhati   kiṃ  nu  kho  devānaṃ
devapadanti   .   so  evaṃ  pajānāti  abyāpajjhaparame  khvāhaṃ  etarahi
@Footnote: 1 Ma. Yu. na ca kho .... 2 Ma. Yu. kiñci. evamuparipi.

--------------------------------------------------------------------------------------------- page496.

Deve suṇāmi na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā addhāhaṃ devapadadhammasamannāgato viharāmīti . idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya . imāni kho bhikkhave cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyāti. [1589] Catūhi bhikkhave dhammehi samannāgataṃ attamanā devā sabhāgatā kathenti . katamehi catūhi . idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . yā tā devatā buddhe aveccappasādena samannāgatā ito cutā tatrupapannā tāsaṃ evaṃ hoti yathārūpena kho mayaṃ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā ariyasāvakopi tathārūpena buddhe aveccappasādena samannāgato ehīti devānaṃ santiketi . Puna caparaṃ bhikkhave ariyasāvako dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrupapannā tāsaṃ evaṃ hoti yathārūpehi kho mayaṃ ariyakantehi sīlehi samannāgatā tato cutā idhūpapannā ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato ehīti devānaṃ santiketi .

--------------------------------------------------------------------------------------------- page497.

Imehi kho bhikkhave catūhi dhammehi samannāgataṃ attamanā devā sabhāgatā kathentīti. [1590] Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . atha kho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca kittāvatā nu kho bhante upāsako hotīti . yato kho mahānāma buddhaṃ saraṇaṃ gato hoti dhammaṃ saraṇaṃ gato hoti saṅghaṃ saraṇaṃ gato hoti . Ettāvatā kho mahānāma upāsako hotīti. [1591] Kittāvatā pana bhante upāsako sīlasampanno hotīti. Yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti . Ettāvatā kho mahānāma upāsako sīlasampanno hotīti. [1592] Kittāvatā pana bhante upāsako saddhāsampanno hotīti. Idha mahānāma upāsako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Ettāvatā kho mahānāma upāsako saddhāsampanno hotīti. [1593] Kittāvatā pana bhante upāsako cāgasampanno hotīti. Idha mahānāma upāsako vigatamalamaccherena cetasā agāraṃ ajjhāvasati

--------------------------------------------------------------------------------------------- page498.

Muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato . Ettāvatā kho mahānāma upāsako cāgasampanno hotīti. [1594] Kittāvatā pana bhante upāsako paññāsampanno hotīti . idha mahānāma upāsako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā . Ettāvatā kho mahānāma upāsako paññāsampanno hotīti.


             The Pali Tipitaka in Roman Character Volume 19 page 495-498. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1588&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1588&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1588&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1588&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1588              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :