ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1615]  Catūhi  bhikkhave  dhammehi  samannāgato  ariyasāvako aḍḍho
mahaddhano   mahābhogo   mahāyasoti   vuccati  .  katamehi  catūhi  .  idha
bhikkhave   ariyasāvako   buddhe   aveccappasādena   samannāgato   hoti
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .  ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi
.pe.   samādhisaṃvattanikehi   .   imehi   kho   bhikkhave  catūhi  dhammehi
samannāgato   ariyasāvako   aḍḍho   mahaddhano   mahābhogo   mahāyasoti
vuccatīti.
     [1616]   Catūhi   bhikkhave   dhammehi   samannāgato   ariyasāvako
sotāpanno   hoti  avinipātadhammo  niyato  sambodhiparāyano  .  katamehi
catūhi  .  idha  bhikkhave  ariyasāvako  buddhe aveccappasādena samannāgato
hoti    itipi   so   bhagavā   .pe.   satthā   devamanussānaṃ   buddho
bhagavāti   .  dhamme  saṅghe  .  ariyakantehi  sīlehi  samannāgato  hoti
@Footnote: 1 Ma. mahābhogoti vuccati. evamupari.
Akkhaṇḍehi   .pe.   samādhisaṃvattanikehi   .  imehi  kho  bhikkhave  catūhi
dhammehi   samannāgato   ariyasāvako   sotāpanno  hoti  avinipātadhammo
niyato sambodhiparāyanoti.
     [1617]  Kapilavatthunidānaṃ  .  ekamantaṃ  nisinnaṃ  kho  nandiyaṃ  sakkaṃ
bhagavā  etadavoca  catūhi  kho  nandiya  dhammehi  samannāgato  ariyasāvako
sotāpanno   hoti  avinipātadhammo  niyato  sambodhiparāyano  .  katamehi
catūhi  .  idha  nandiya  ariyasāvako  buddhe  aveccappasādena samannāgato
hoti  itipi  so  bhagavā  .pe.  satthā  devamanussānaṃ  buddho bhagavāti.
Dhamme   saṅghe   .  ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi
.pe.   samādhisaṃvattanikehi   .   imehi   kho   nandiya   catūhi  dhammehi
samannāgato     ariyasāvako     sotāpanno    hoti    avinipātadhammo
niyato sambodhiparāyanoti.
     [1618]  Kapilavatthunidānaṃ  .  (upasaṅkamanaṃ  kātabbaṃ)  .  ekamantaṃ
nisinnaṃ   kho   bhaddiyaṃ   sakkaṃ   bhagavā   etadavoca   catūhi  kho  bhaddiya
dhammehi   samannāgato   ariyasāvako   sotāpanno  hoti  avinipātadhammo
niyato  sambodhiparāyano  .  katamehi  catūhi  .  idha  bhaddiya  ariyasāvako
buddhe   dhamme   saṅghe   .   ariyakantehi   sīlehi  samannāgato  hoti
akkhaṇḍehi    .pe.    samādhisaṃvattanikehi    .   imehi   kho   bhaddiya
catūhi    dhammehi    samannāgato    ariyasāvako    sotāpanno    hoti
avinipātadhammo niyato sambodhiparāyanoti.
     [1619]  Kapilavatthunidānaṃ  .  (upasaṅkamanaṃ  kātabbaṃ)  .  ekamantaṃ
nisinnaṃ   kho   mahānāmaṃ  sakkaṃ  bhagavā  etadavoca  catūhi  kho  mahānāma
dhammehi   samannāgato   ariyasāvako   sotāpanno  hoti  avinipātadhammo
niyato  sambodhiparāyano  .  katamehi  catūhi  .  idha mahānāma ariyasāvako
buddhe   aveccappasādena  samannāgato  hoti  itipi  so  bhagavā  .pe.
Satthā  devamanussānaṃ  buddho  bhagavāti  .  dhamme  saṅghe . Ariyakantehi
sīlehi   samannāgato   hoti   akkhaṇḍehi   .pe.  samādhisaṃvattanikehi .
Imehi    kho   mahānāma   catūhi   dhammehi   samannāgato   ariyasāvako
sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.
     [1620]   Cattārīmāni   bhikkhave   sotāpattiyaṅgāni  .  katamāni
cattāri     .     sappurisasaṃsevo    saddhammassavanaṃ    yonisomanasikāro
dhammānudhammapaṭipatti. Imāni kho bhikkhave cattāri sotāpattiyaṅgānīti.
                Sagāthakapuññābhisandavaggo pañcamo.
                        Tassuddānaṃ
         abhisandena tayo vuttā        duve mahaddhanena ca
         bhikkhu 1- nandiyabhaddiyaṃ        mahānāmaṅgena te dasāti.
                       ---------
@Footnote: 1 Ma. suddhaṃ nandiyaṃ bhaddiyaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 507-509. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1615&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1615&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1615&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1615&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1615              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :