ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1660]  Mā  bhikkhave  pāpake  akusale  vitakke vitakketha 1-.
@Footnote: 1 Ma. Yu. vitakkeyyātha.
Seyyathīdaṃ   .   kāmavitakkaṃ   byāpādavitakkaṃ   vihiṃsāvitakkaṃ  .  taṃ  kissa
hetu   .   nete  bhikkhave  vitakkā  atthasañhitā  nādibrahmacariyakā  na
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya  na  nibbānāya  saṃvattanti  .  vitakkantā  1-  ca  kho tumhe
bhikkhave   idaṃ   dukkhanti  vitakkeyyātha  ayaṃ  dukkhasamudayoti  vitakkeyyātha
ayaṃ    dukkhanirodhoti   vitakkeyyātha   ayaṃ   dukkhanirodhagāminī   paṭipadāti
vitakkeyyātha . Taṃ kissa hetu. Ete bhikkhave vitakkā atthasañhitā [2]-
ete  ādibrahmacariyakā  ete  nibbidāya  virāgāya  nirodhāya upasamāya
abhiññāya   sambodhāya   nibbānāya   saṃvattanti  .  tasmā  tiha  bhikkhave
idaṃ   dukkhanti   yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yogo karaṇīyoti.
     [1661]  Mā  bhikkhave  pāpakaṃ  akusalaṃ  cittaṃ  cintetha 3- sassato
lokoti    vā    asassato   lokoti   vā   antavā   lokoti   vā
anantavā   lokoti   vā   taṃ   jīvaṃ   taṃ   sarīranti   vā   aññaṃ  jīvaṃ
aññaṃ    sarīranti    vā   hoti   tathāgato   paraṃ   maraṇāti   vā   na
hoti   tathāgato   paraṃ  maraṇāti  vā  hoti  ca  na  ca  hoti  tathāgato
paraṃ   maraṇāti   vā  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti
vā   .   taṃ   kissa   hetu   .  nesā  bhikkhave  cintā  atthasañhitā
nādibrahmacariyakā   na   nibbidāya   na   virāgāya   na   nirodhāya   na
@Footnote: 1 Ma. Yu. vitakkentā. 2 Yu. brahmacariyakā. 3 Ma. Yu. cinteyyātha.
Upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya  saṃvattati  1- .
Cintentā   ca   kho   tumhe   bhikkhave   idaṃ   dukkhanti   cinteyyātha
ayaṃ    dukkhasamudayoti    cinteyyātha   ayaṃ   dukkhanirodhoti   cinteyyātha
ayaṃ   dukkhanirodhagāminī   paṭipadāti   cinteyyātha  .  taṃ  kissa  hetu .
Esā   bhikkhave   cintā  atthasañhitā  esā  ādibrahmacariyakā  esā
nibbidāya    virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya
nibbānāya   saṃvattati   .   tasmā   tiha  bhikkhave  idaṃ  dukkhanti  yogo
karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 523-525. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1660&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1660&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1660&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1660&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1660              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :