ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1722]   Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
idaṃ   dukkhanti   yathābhūtaṃ   nappajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti    yathābhūtaṃ    nappajānanti    te    aññassa   samaṇassa   vā
brāhmaṇassa   vā  mukhaṃ  olokenti  1-  ayaṃ  nūna  bhavaṃ  jānaṃ  jānāti
passaṃ   passatīti   .   seyyathāpi  bhikkhave  tūlapicu  vā  kappāsapicu  vā
lahuko  vātupādāno  same  bhūmibhāge  nikkhitto  tamenaṃ  puratthimo vāto
pacchimena   saṃhareyya   pacchimo   vāto   puratthimena  saṃhareyya  uttaro
vāto   dakkhiṇena   saṃhareyya   dakkhiṇo  vāto  uttarena  saṃhareyya .
Taṃ   kissa   hetu   .   lahukattā  bhikkhave  kappāsapicuno  .  evameva
kho  bhikkhave  ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  idaṃ  dukkhanti
yathābhūtaṃ    nappajānanti    .pe.    ayaṃ    dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    nappajānanti    te   aññassa   samaṇassa   vā   brāhmaṇassa
vā  mukhaṃ  olokenti  ayaṃ  nūna  bhavaṃ  jānaṃ  jānāti  passaṃ  passatīti .
Taṃ kissa hetu. Adiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ.
     [1723]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti    yathābhūtaṃ   pajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti    yathābhūtaṃ    pajānanti   te   na   aññassa   samaṇassa   vā
@Footnote: 1 Ma. Yu. ullokenti. evamuparipi.
Brāhmaṇassa   vā   mukhaṃ   olokenti   ayaṃ   nūna  bhavaṃ  jānaṃ  jānāti
passaṃ   passatīti   .  seyyathāpi  bhikkhave  ayokhīlo  vā  indakhīlo  vā
gambhīranemo   sunikhāto   acalo   asampakampi   puratthimāya  cepi  disāya
āgaccheyya  bhusā  vātavuṭṭhi  neva  [1]-  saṅkampeyya  na sampakampeyya
na   sampacāleyya   pacchimāya   cepi   disāya   .pe.  uttarāya  cepi
disāya   .   dakkhiṇāya   cepi   disāya   āgaccheyya   bhusā  vātavuṭṭhi
neva   saṅkampeyya   na   sampakampeyya  na  sampacāleyya  .  taṃ  kissa
hetu. Gambhīrattā bhikkhave nemassa sunikhātattā indakhīlassa.
     {1723.1} Evameva kho bhikkhave ye 2- keci samaṇā vā brāhmaṇā
vā   idaṃ   dukkhanti   yathābhūtaṃ   pajānanti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti  yathābhūtaṃ  pajānanti  te  na  aññassa  samaṇassa  vā brāhmaṇassa
vā  mukhaṃ  olokenti  ayaṃ  nūna  bhavaṃ  jānaṃ  jānāti  passaṃ  passatīti .
Taṃ  kissa  hetu  .  sudiṭṭhattā  bhikkhave  catunnaṃ  ariyasaccānaṃ . Katamesaṃ
catunnaṃ    .   dukkhassa   ariyasaccassa   .pe.   dukkhanirodhagāminīpaṭipadāya
ariyasaccassa   .   tasmā   tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo
.pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 554-555. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1722&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1722&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1722&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1722&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1722              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8346              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8346              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :