ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                  Gaṅgāpeyyālo 1- navamo
     [183]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā   pācīnapabbhārā   evameva   kho   bhikkhave   bhikkhu   ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [184]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [185]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
     [186]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
     [187]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   sarabhū   nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
@Footnote: 1 Ma. gaṅgāpeyyālavagga.
     [188]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [189]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  yā  kācimā  1-
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .   evameva   kho
bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [190]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti vivekanissitaṃ
virāganissitaṃ   .pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [191]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [192]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
@Footnote: 1 Yu. kāci. evamuparipi.
Ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    .pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto         nibbānaninno        hoti        nibbānapoṇo
nibbānapabbhāroti.
     [193]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [194]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā    samuddapoṇā    samuddapabbhārā    .    evameva    kho
bhikkhave bhikkhu .pe.
     [195]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [196]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [197]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   samuddaninnā   samuddapoṇā   samuddapabbhārā   .   evameva   kho
bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
Maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāro.
     [198]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti vivekanissitaṃ
virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.    sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāroti.
     Gaṅgāpeyyālavāraṃ saṅkhepena likhitaṃ peyyāle vitthāretabbaṃ.
                      Tassuddānaṃ
     cha pācīnato ninnā                  cha ninnā [1]- samuddato
     dve 2- dhammā dasā honti      vaggo 3- tena pavuccatīti.
     Gaṅgāpeyyālī pācīnaninnavācanamaggī vivekanissitadvādasakī paṭhamakī.
                  ---------------
     [199]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. ete dve cha dvādasa honti. 3 Yu. peyyālī tena
@vuccatīti.
     [200]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [201]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
pācīnaninnā    pācīnapoṇā    pācīnapabbhārā    .    evameva    kho
bhikkhave bhikkhu .pe.
     [202]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [203]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [204]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [205]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
Tā   pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .   evameva   kho
bhikkhave bhikkhu .pe.
     [206]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [207]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .   evaṃ   kho   bhikkhave   bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ     bhāvento     ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [208]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [209]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [210]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [211]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [212]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   samuddaninnā   samuddapoṇā   samuddapabbhārā   .   evameva   kho
bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāro.
     [213]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaronto  nibbānaninno  hoti
nibbānapoṇo     nibbānapabbhāroti    .    rāgavinayadvādasakī    dutiyakī
samuddaninnanti.
     [214]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
Ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [215]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [216]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [217]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [218]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [219]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [220] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
Pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [221]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   gaṅgā  nadī
samuddaninnā  samuddapoṇā  samuddapabbhārā  .  evameva  kho bhikkhave bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [222]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [223]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [224]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [225]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   sarabhū   nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [226]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
Samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [227] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
samuddaninnā   samuddapoṇā   samuddapabbhārā   .  evameva  kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [228]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno   hoti   nibbānapoṇo   nibbānapabbhāroti   .   amatogadhaṃ
dvādasakī tatiyakī.
     [229]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [230]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
Nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
nibbānaninnaṃ     nibbānapoṇaṃ    nibbānapabbhāraṃ    .pe.    sammāsamādhiṃ
bhāveti  nibbānaninnaṃ  nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho bhikkhave
bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [231]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [232]  Sāvatthīnidānaṃ. Seyyathāpi bhikkhave aciravatī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [233]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [234]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [235] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [236]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
Nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
nibbānaninnaṃ     nibbānapoṇaṃ    nibbānapabbhāraṃ    .pe.    sammāsamādhiṃ
bhāveti   nibbānaninnaṃ   nibbānapoṇaṃ   nibbānapabbhāraṃ  .  evameva  kho
bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [237]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [238]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti nibbānaninnaṃ
nibbānapoṇaṃ   nibbānapabbhāraṃ   .pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [239]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [240]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [241]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [242]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [243]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo   .   seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī  sarabhū  mahī
sabbā     tā     samuddaninnā    samuddapoṇā    samuddapabbhārā   .
Evameva   kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno   hoti   nibbānapoṇo
nibbānapabbhāro.
     [244]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti nibbānaninnaṃ
nibbānapoṇaṃ   nibbānapabbhāraṃ   .pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
                     Gaṅgāpeyyālī.
                        Tassuddānaṃ
         cha pācīnato ninnā                    cha ninnā ca samuddato
         ete dve cha dvādasa honti       vaggo tena pavuccatīti
nibbānaninnaṃ 1- dvādasakī catutthakī chadvānavakī.
                   ----------------
@Footnote: 1 Yu. nibbānaninno ... chaṭṭhānavakī.



             The Pali Tipitaka in Roman Character Volume 19 page 48-61. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=183&items=62              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=183&items=62&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=183&items=62              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=183&items=62              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=183              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :