ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [282]   Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  ākāse  vividhā
vātā    vāyanti    puratthimāpi   vātā   vāyanti   pacchimāpi   vātā
vāyanti    uttarāpi    vātā   vāyanti   dakkhiṇāpi   vātā   vāyanti
sarajāpi   vātā   vāyanti   arajāpi   vātā   vāyanti  sītāpi  vātā
vāyanti    uṇhāpi    vātā    vāyanti   parittāpi   vātā   vāyanti
adhimattāpi   vātā  vāyanti  .  evameva  kho  bhikkhave  bhikkhuno  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ    bhāvayato   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroto
cattāropi     satipaṭṭhānā     bhāvanāpāripūriṃ    gacchanti    cattāropi
sammappadhānā     bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā
bhāvanāpāripūriṃ   gacchanti   pañcapi   indriyāni   bhāvanāpāripūriṃ  gacchanti
pañcapi     balāni    bhāvanāpāripūriṃ    gacchanti    sattapi    bojjhaṅgā
bhāvanāpāripūriṃ gacchanti.



             The Pali Tipitaka in Roman Character Volume 19 page 74. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=282&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=282&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=282&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=282&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=282              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4375              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :