ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [290]   Sāvatthīnidānaṃ   .   seyyathāpi  bhikkhave  āgantukāgāraṃ
tattha   puratthimāyapi   disāya   āgantvā   vāsaṃ   kappenti  pacchimāyapi
disāya   āgantvā   vāsaṃ   kappenti   uttarāyapi   disāya  āgantvā
vāsaṃ    kappenti   dakkhiṇāyapi   disāya   āgantvā   vāsaṃ   kappenti
khattiyāpi    āgantvā    vāsaṃ    kappenti   brāhmaṇāpi   āgantvā
vāsaṃ    kappenti   vessāpi   āgantvā   vāsaṃ   kappenti   suddāpi
āgantvā   vāsaṃ   kappenti   .  evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
ye   dhammā   abhiññā   pariññeyyā   te  dhammā  abhiññā  parijānāti
Ye    dhammā   abhiññā   pahātabbā   te   dhamme   abhiññā   pajahati
ye   dhammā   abhiññā   sacchikātabbā  te  dhamme  abhiññā  sacchikaroti
ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti.
     [291]   Katame   ca   bhikkhave  dhammā  abhiññā  pariññeyyā .
Pañcupādānakkhandhātissa   vacanīyaṃ   .   katame   pañca   .  seyyathīdaṃ .
Rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho   .   ime   bhikkhave
dhammā abhiññā pariññeyyā.
     [292]   Katame   ca   bhikkhave   dhammā  abhiññā  pahātabbā .
Avijjā   ca   bhavataṇhā   ca   .   ime   bhikkhave   dhammā   abhiññā
pahātabbā.
     [293]   Katame   ca  bhikkhave  dhammā  abhiññā  sacchikātabbā .
Vijjā ca vimutti ca. Ime bhikkhave dhammā abhiññā sacchikātabbā.
     [294]  Katame  ca  bhikkhave  dhammā  abhiññā bhāvetabbā. Samatho
ca vipassanā ca. Ime bhikkhave dhammā abhiññā bhāvetabbā.
     [295]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  ye  dhammā  abhiññā  pariññeyyā
te    dhamme   abhiññā   parijānāti   .pe.   ye   dhammā   abhiññā
bhāvetabbā   te   dhamme   abhiññā   bhāveti  .  idha  bhikkhave  bhikkhu
sammādiṭṭhiṃ    bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
Bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto    ye    dhammā    abhiññā   pariññeyyā   te   dhamme
abhiññā    parijānāti    ye    dhammā    abhiññā    pahātabbā   te
dhamme    abhiññā    pajahati    ye    dhammā   abhiññā   sacchikātabbā
te   dhamme   abhiññā   sacchikaroti   ye  dhammā  abhiññā  bhāvetabbā
te dhamme abhiññā bhāvetīti.



             The Pali Tipitaka in Roman Character Volume 19 page 77-79. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=290&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=290&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=290&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=290&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=290              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4388              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4388              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :