[373] Ye te bhikkhave bhikkhū sīlasampannā samādhisampannā
paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā
dassanampahaṃ 1- bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ 2- vadāmi savanampahaṃ
bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi upasaṅkamanampahaṃ bhikkhave tesaṃ
bhikkhūnaṃ bahūpakāraṃ vadāmi payirupāsanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ
bahūpakāraṃ vadāmi anussatimpahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi
anupabbajjampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi . taṃ kissa
hetu . tathārūpānaṃ bhikkhave bhikkhūnaṃ dhammaṃ sutvā dvayena [3]- vūpakaṭṭho
viharati kāyavūpakāsena ca cittavūpakāsena ca so tathā vūpakaṭṭho
viharanto taṃ dhammaṃ anussarati anuvitakketi.
@Footnote: 1 Ma. Yu. dassanampāhaṃ. 2 Ma. bahūkāraṃ. Yu. bahukāraṃ. evamupari.
@3 Ma. Yu. vūpakāsena.
[374] Yasmiṃ samaye bhikkhave bhikkhu tathā vūpakaṭṭho viharanto
taṃ dhammaṃ anussarati anuvitakketi satisambojjhaṅgo tasmiṃ samaye
bhikkhuno āraddho hoti satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu
bhāveti satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati so tathāsato viharanto taṃ dhammaṃ paññāya pavicinati
pavicarati parivīmaṃsamāpajjati.
[375] Yasmiṃ samaye bhikkhave bhikkhu tathāsato viharanto taṃ dhammaṃ
paññāya pavicinati pavicarati parivīmaṃsamāpajjati dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno āraddho hoti dhammavicayasambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati tassa taṃ dhammaṃ paññāya pavicinato pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
[376] Yasmiṃ samaye bhikkhave bhikkhuno taṃ dhammaṃ paññāya pavicinato
pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ .
Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti viriyasambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati āraddhaviriyassa uppajjati pīti nirāmisā.
[377] Yasmiṃ samaye bhikkhave bhikkhuno āraddhaviriyassa uppajjati
Pīti nirāmisā . pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho
hoti pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti pītisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati pītimanassa kāyopi
passambhati cittampi passambhati.
[378] Yasmiṃ samaye bhikkhave bhikkhuno pītimanassa kāyopi passambhati
cittampi passambhati passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti
passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati
passaddhakāyassa [1]- sukhino cittaṃ samādhiyati.
[379] Yasmiṃ samaye bhikkhave bhikkhuno passaddhakāyassa sukhino
cittaṃ samādhiyati samādhisambojjhaṅgo tasmiṃ samaye bhikkhave bhikkhuno
āraddho hoti samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti
samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati
so tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
[380] Yasmiṃ samaye bhikkhave bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ
ajjhupekkhitā hoti upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti
upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
[381] Evaṃ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaṃ
bahulīkatesu satta phalā sattānisaṃsā pāṭikaṅkhā . katame satta
@Footnote: 1 Yu. sukhaṃ hoti.
Phalā sattānisaṃsā.
[382] Diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce
diṭṭheva dhamme paṭikacca aññaṃ ārādheti atha maraṇakāle aññaṃ
ārādheti . no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no
ce maraṇakāle aññaṃ ārādheti atha pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā antarāparinibbāyī hoti . no ce diṭṭheva
dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ
ārādheti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
antarāparinibbāyī hoti atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
parikkhayā upahaccaparinibbāyī hoti . no ce diṭṭheva dhamme paṭikacca
aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti no ce
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī
hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
upahaccaparinibbāyī hoti atha pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
{382.1} No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce
maraṇakāle aññaṃ ārādheti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
parikkhayā antarāparinibbāyī hoti no ce pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti no ce pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti
Atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī
hoti . no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce
maraṇakāle aññaṃ ārādheti no ce pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā antarāparinibbāyī hoti no ce pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti no
ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī
hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
sasaṅkhāraparinibbāyī hoti atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī . evaṃ bhāvitesu kho bhikkhave
sattasu bojjhaṅgesu evaṃ bahulīkatesu ime satta phalā sattānisaṃsā
pāṭikaṅkhāti.
The Pali Tipitaka in Roman Character Volume 19 page 98-102.
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=373&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=373&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=373&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=373&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=373
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4518
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4518
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com