ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [52]  Sāvatthīnidānaṃ  .  aṭṭhime  bhikkhave dhammā bhāvitā bahulīkatā
anuppannā    uppajjanti   nāññatra   tathāgatassa   pātubhāvā   arahato
sammāsambuddhassa   .  katame  aṭṭha  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   ime  kho  bhikkhave  aṭṭha  dhammā  bhāvitā  bahulīkatā
anuppannā      uppajjanti     nāññatra     tathāgatassa     pātubhāvā
arahato sammāsambuddhassāti.
     [53]  Sāvatthīnidānaṃ  .  aṭṭhime  bhikkhave dhammā bhāvitā bahulīkatā
anuppannā   uppajjanti   nāññatra   sugatavinayā   .   katame  aṭṭha .
Seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ime kho bhikkhave aṭṭha
dhammā    bhāvitā    bahulīkatā    anuppannā    uppajjanti    nāññatra
sugatavinayāti.
     [54]   Sāvatthīnidānaṃ   .   aṭṭhime   bhikkhave  dhammā  parisuddhā
pariyodātā     anaṅgaṇā    vigatūpakkilesā    anuppannā    uppajjanti
nāññatra    tathāgatassa    pātubhāvā    arahato   sammāsambuddhassa  .
Katame  aṭṭha  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi . Ime
kho    bhikkhave    aṭṭha    dhammā   parisuddhā   pariyodātā   anaṅgaṇā
@Footnote: 1 Yu. sekho sekhoti. evamupari.
Vigatūpakkilesā     anuppannā     uppajjanti    nāññatra    tathāgatassa
pātubhāvā arahato sammāsambuddhassāti.
     [55]   Sāvatthīnidānaṃ   .   aṭṭhime   bhikkhave  dhammā  parisuddhā
pariyodātā     anaṅgaṇā    vigatūpakkilesā    anuppannā    uppajjanti
nāññatra   sugatavinayā   .   katame  aṭṭha  .  seyyathīdaṃ  .  sammādiṭṭhi
.pe.   sammāsamādhi   .   ime  kho  bhikkhave  aṭṭha  dhammā  parisuddhā
pariyodātā     anaṅgaṇā    vigatūpakkilesā    anuppannā    uppajjanti
nāññatra sugatavinayāti.



             The Pali Tipitaka in Roman Character Volume 19 page 18-19. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=52&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=52&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=52&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=52&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=52              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :