ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                    Micchattavaggo tatiyo
     [59]   Sāvatthīnidānaṃ   .  micchattañca  vo  bhikkhave  desessāmi
sammattañca taṃ suṇātha.
     [60]   Katamañca   bhikkhave  micchattaṃ  .  seyyathīdaṃ  .  micchādiṭṭhi
.pe. Micchāsamādhi. Idaṃ vuccati bhikkhave micchattaṃ.
     [61]   Katamañca   bhikkhave  sammattaṃ  .  seyyathīdaṃ  .  sammādiṭṭhi
.pe. Sammāsamādhi. Idaṃ vuccati bhikkhave sammattanti.
     [62]  Sāvatthīnidānaṃ  .  akusale  ca vo bhikkhave dhamme desissāmi
kusale ca dhamme taṃ suṇātha.
     [63]   Katame   ca   bhikkhave  akusalā  dhammā  .  seyyathīdaṃ .
Micchādiṭṭhi   .pe.   micchāsamādhi   .  ime  vuccanti  bhikkhave  akusalā
dhammā.
     [64]   Katame   ca   bhikkhave   kusalā  dhammā  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.   sammāsamādhi   .   ime  vuccanti  bhikkhave  kusalā
dhammāti.
     [65]  Sāvatthīnidānaṃ  .  micchāpaṭipadañca  vo  bhikkhave desessāmi
sammāpaṭipadañca taṃ suṇātha.
     [66]  Katamā  ca  bhikkhave  micchāpaṭipadā. Seyyathīdaṃ. Micchādiṭṭhi
.pe. Micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipadā.
     [67]  Katamā  ca  bhikkhave  sammāpaṭipadā. Seyyathīdaṃ. Sammādiṭṭhi
.pe. Sammāsamādhi. Ayaṃ vuccati bhikkhave sammāpaṭipadāti.
     [68]   Sāvatthīnidānaṃ  .  gihino  vāhaṃ  bhikkhave  pabbajitassa  vā
micchāpaṭipadaṃ   na   vaṇṇemi   .   gihī   vā   bhikkhave   pabbajito  vā
micchāpaṭipanno    micchāpaṭipattādhikaraṇahetu    nārādhako    hoti   ñāyaṃ
dhammaṃ   kusalaṃ   .   katamā  ca  bhikkhave  micchāpaṭipadā  .  seyyathīdaṃ .
Micchādiṭṭhi  .pe.  micchāsamādhi  .  ayaṃ  vuccati  bhikkhave micchāpaṭipadā.
Gihino  vāhaṃ  bhikkhave  pabbajitassa  vā  micchāpaṭipadaṃ  na  vaṇṇemi . Gihī
vā   bhikkhave   pabbajito   vā  micchāpaṭipanno  micchāpaṭipattādhikaraṇahetu
nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
     [69]   Gihino   vāhaṃ   bhikkhave   pabbajitassa   vā  sammāpaṭipadaṃ
vaṇṇemi    .   gihī   vā   bhikkhave   pabbajito   vā   sammāpaṭipanno
sammāpaṭipattādhikaraṇahetu   ārādhako   hoti   ñāyaṃ   dhammaṃ   kusalaṃ  .
Katamā   ca  bhikkhave  sammāpaṭipadā  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   ayaṃ   vuccati   bhikkhave   sammāpaṭipadā   .   gihino
vāhaṃ   bhikkhave   pabbajitassa   vā   sammāpaṭipadaṃ  vaṇṇemi  .  gihī  vā
bhikkhave    pabbajito    vā    sammāpaṭipanno   sammāpaṭipattādhikaraṇahetu
ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
     [70]   Sāvatthīnidānaṃ   .  asappurisañca  vo  bhikkhave  desissāmi
Sappurisañca taṃ suṇātha.
     [71]  Katamo  ca  bhikkhave  asappuriso  .  idha  bhikkhave ekacco
micchādiṭṭhiko    hoti    micchāsaṅkappo    micchāvāco   micchākammanto
micchāājīvo    micchāvāyāmo    micchāsati    micchāsamādhi    .   ayaṃ
vuccati bhikkhave asappuriso.
     [72]  Katamo  ca  bhikkhave  sappuriso  .  idha  bhikkhave  ekacco
sammādiṭṭhiko    hoti    sammāsaṅkappo    sammāvāco   sammākammanto
sammāājīvo    sammāvāyāmo    sammāsati    sammāsamādhi    .   ayaṃ
vuccati bhikkhave sappurisoti.
     [73]   Sāvatthīnidānaṃ  .  asappurisañca  vo  bhikkhave  desessāmi
asappurisena   asappurisatarañca   .   sappurisañca  vo  bhikkhave  desissāmi
sappurisena sappurisatarañca taṃ suṇātha.
     [74]  Katamo  ca  bhikkhave  asappuriso  .  idha  bhikkhave ekacco
micchādiṭṭhiko   hoti   .pe.   micchāsamādhi   .   ayaṃ  vuccati  bhikkhave
asappuriso.
     [75]    Katamo   ca   bhikkhave   asappurisena   asappusataro  .
Idha   bhikkhave   ekacco   micchādiṭṭhiko   hoti   .pe.   micchāsamādhi
micchāñāṇī    micchāvimutti    .   ayaṃ   vuccati   bhikkhave   asappurisena
asappurisataro.
     [76]  Katamo  ca  bhikkhave  sappuriso  .  idha  bhikkhave  ekacco
Sammādiṭṭhiko   hoti   .pe.   sammāsamādhi   .   ayaṃ  vuccati  bhikkhave
sappuriso.
     [77]   Katamo   ca   bhikkhave   sappurisena  sappurisataro  .  idha
bhikkhave    ekacco    sammādiṭṭhiko    hoti    .pe.    sammāsamādhi
sammāñāṇī    sammāvimutti    .    ayaṃ   vuccati   bhikkhave   sappurisena
sappurisataroti.
     [78]   Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  kumbho  anādhāro
suppavattiyo   hoti   sādhāro   duppavattiyo   hoti  .  evameva  kho
bhikkhave cittaṃ anādhāraṃ suppavattiyaṃ hoti sādhāraṃ duppavattiyaṃ hoti.
     [79] Ko ca bhikkhave cittassa ādhāro. Ayamevāriyo aṭṭhaṅgiko
     maggo   .   seyyathīdaṃ   .  sammādiṭṭhi  .pe.  sammāsamādhi  ayaṃ
cittassa ādhāro.
     [80]  Seyyathāpi  bhikkhave  kumbho  anādhāro  suppavattiyo  hoti
sādhāro  duppavattiyo  hoti  .  evameva  kho  bhikkhave  cittaṃ anādhāraṃ
suppavattiyaṃ hoti sādhāraṃ duppavattiyaṃ hotīti.
     [81]   Sāvatthīnidānaṃ   .   ariyaṃ   vo   bhikkhave   sammāsamādhiṃ
desessāmi saupanisaṃ saparikkhāraṃ taṃ suṇātha.
     [82]   Katamo   ca   bhikkhave   ariyo   sammāsamādhi   saupaniso
saparikkhāro. Seyyathīdaṃ. Sammādiṭṭhi 1- .pe. Sammāsamādhi.
@Footnote: 1 Ma. sammādiṭṭhi .pe. sammāsati.
     [83]  Yā  kho  bhikkhave  imehi  sattahaṅgehi  cittassa ekaggatā
saparikkhatā   1-   ayaṃ   vuccati  bhikkhave  ariyo  sammāsamādhi  saupaniso
itipi saparikkhāro itipīti.
     [84]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave  vedanā. Katamā
tisso   .   sukhā   vedanā  dukkhā  vedanā  adukkhamasukhā  vedanā .
Imā kho bhikkhave tisso vedanā.
     [85]  Imāsaṃ  kho  bhikkhave  tissannaṃ  vedanānaṃ  pariññāya  ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Seyyathīdaṃ   .  sammādiṭṭhi  .pe.  sammāsamādhi  .  imāsaṃ  kho  bhikkhave
tissannaṃ    2-    vedanānaṃ    pariññāya   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
     [86]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā  uttiyo yena bhagavā
tenupasaṅkami    .pe.   ekamantaṃ   nisinno   kho   āyasmā   uttiyo
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi    pañca   kāmaguṇā   vuttā
bhagavatā. Katame nu kho pañca kāmaguṇā vuttā 3- bhagavatāti.
     [87]   Sādhu   sādhu   uttiya   pañca   khome  uttiya  kāmaguṇā
vuttā   mayā   .   katame   pañca   .   cakkhuviññeyyā  rūpā  iṭṭhā
kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā  .  sotaviññeyyā
saddā   .   ghānaviññeyyā   gandhā   .   jivhāviññeyyā   rasā .
@Footnote: 1 Po. parikkharatā. Ma. saparikkhāratā. Yu. saparikkhārā. 2-3 Yu. ayaṃ pāṭho natthi.
Kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā  manāpā  piyarūpā kāmūpasañhitā
rajaniyā. Ime kho uttiya pañca kāmaguṇā vuttā mayā.
     [88]  Imesaṃ  kho  uttiya  pañcannaṃ  kāmaguṇānaṃ  pahānāya  ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Seyyathīdaṃ   .   sammādiṭṭhi  .pe.  sammāsamādhi  .  imesaṃ  kho  uttiya
pañcannaṃ   kāmaguṇānaṃ   pahānāya   [1]-   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
                    Micchattavaggo tatiyo.
                        Tassuddānaṃ
         micchattaṃ akusalaṃ dhammaṃ 2-        duve paṭipadāpi ca
         asappurisena 3- dve vuttā    kumbho samādhi vedanuttiyenāti.
                       ---------
@Footnote: 1 Ma. Yu. ayaṃ. 2 Yu. ayaṃ pāṭho natthi. 3 Ma. asappurisena dve kumbho.
@Yu. dve sappurisena kumbho.



             The Pali Tipitaka in Roman Character Volume 19 page 22-27. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=59&items=30              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=59&items=30&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=59&items=30              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=59&items=30              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=59              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4259              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4259              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :