ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [704]   Seyyathāpi   bhikkhave   bālo  abyatto  akusalo  sūdo
rājānaṃ  vā  rājamahāmattaṃ  1-  vā  nānaccayehi 2- sūpehi paccupaṭṭhito
assa     ambilaggehipi     tittakaggehipi    kaṭukaggehipi    madhuraggehipi
khārikehipi  akhārikehipi  loṇikehipi  aloṇikehipi  .  sakho  so  bhikkhave
bālo  abyatto  akusalo  sūdo  sakassa  bhattanimittaṃ  3-  na  uggaṇhāti
idaṃ   vā   me   ajja   bhattasūpeyyaṃ   ruccati   imassa   vā  abhiharati
imassa   vā   bahuṃ   gaṇhāti   imassa   vā   vaṇṇaṃ   bhāsati  ambilaggaṃ
vā   me   ajja   bhattasūpeyyaṃ   ruccati   ambilaggassa   vā   abhiharati
ambilaggassa   vā   bahuṃ   gaṇhāti   ambilaggassa   vā   vaṇṇaṃ   bhāsati
tittakaggaṃ  vā  me  ajja  .  kaṭukaggaṃ  vā  me  ajja  .  madhuraggaṃ vā
me  ajja  .  khārikaṃ  vā  me  ajja  .  akhārikaṃ  vā  me  ajja .
@Footnote: 1 Sī. Yu. rājamahāmattānaṃ. evamupari. 2 nānāvidhehīti vā pāṭho.
@Yu. nānāccayehi. evamupari. 3 Ma. Yu. bhattassa.... evamupari.
Loṇikaṃ   vā   me   ajja   .   aloṇikaṃ  vā  me  ajja  bhattasūpeyyaṃ
ruccati   aloṇikassa   vā   abhiharati   aloṇikassa   vā   bahuṃ   gaṇhāti
aloṇikassa   vā   vaṇṇaṃ   bhāsatīti   .   sakho   so   bhikkhave  bālo
abyatto   akusalo   sūdo   na   ceva   lābhī   hoti  acchādanassa  na
lābhī  vettanassa  na  lābhī  abhihārānaṃ  .  taṃ  kissa  hetu  .  tathā hi
so   bhikkhave   bālo   abyatto   akusalo   sūdo  sakassa  bhattanimittaṃ
na uggaṇhāti.
     [705]   Evameva   kho   bhikkhave  idhekacco  bālo  abyatto
akusalo    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā  vineyya  loke  abhijjhādomanassaṃ  .  tassa  kāye kāyānupassino
viharato   cittaṃ  na  samādhiyati  upakkilesā  na  pahīyanti  so  taṃ  nimittaṃ
na   uggaṇhāti   .   vedanāsu   citte   dhammesu  dhammānupassī  viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  .  tassa
dhammesu   dhammānupassino   viharato   cittaṃ   na   samādhiyati  upakkilesā
na   pahīyanti   so   taṃ  nimittaṃ  na  uggaṇhāti  .  sakho  so  bhikkhave
bālo   abyatto   akusalo   bhikkhu   na   ceva   lābhī  hoti  diṭṭheva
dhamme   sukhavihārānaṃ   na  lābhī  satisampajaññassa  .  taṃ  kissa  hetu .
Tathā   hi   so   bhikkhave   bālo   abyatto   akusalo  bhikkhu  sakassa
cittassa nimittaṃ na uggaṇhāti.
     [706]   Seyyathāpi   bhikkhave   paṇḍito   byatto  kusalo  sūdo
Rājānaṃ   vā   rājamahāmattaṃ   vā   nānaccayehi   sūpehi  paccupaṭṭhito
assa     ambilaggehipi     tittakaggehipi    kaṭukaggehipi    madhuraggehipi
khārikehipi    akhārikehipi   loṇikehipi   aloṇikehipi   .   sakho   so
bhikkhave    paṇḍito    byatto    kusalo   sūdo   sakassa    bhattanimittaṃ
uggaṇhāti    idaṃ    vā   me   ajja   bhattasūpeyyaṃ   ruccati   imassa
vā    abhiharati    imassa   vā   bahuṃ   gaṇhāti   imassa   vā   vaṇṇaṃ
bhāsati   ambilaggaṃ   vā   me   ajja  bhattasūpeyyaṃ  ruccati  ambilaggassa
vā   abhiharati   ambilaggassa   vā   bahuṃ   gaṇhāti   ambilaggassa   vā
vaṇṇaṃ   bhāsati   tittakaggaṃ   vā   me   ajja   .   kaṭukaggaṃ  vā  me
ajja  .  madhuraggaṃ  vā  me  ajja  .  khārikaṃ  vā  me ajja. Akhārikaṃ
vā   me  ajja  .  loṇikaṃ  vā  me  ajja  .  aloṇikaṃ  vā me ajja
bhattasūpeyyaṃ    ruccati    aloṇikassa   vā   abhiharati   aloṇikassa   vā
bahuṃ    gaṇhāti   aloṇikassa   vā   vaṇṇaṃ   bhāsatīti   .   sakho   so
bhikkhave  paṇḍito  byatto  kusalo  sūdo  lābhī  ceva  hoti  acchādanassa
lābhī   vettanassa   lābhī   abhihārānaṃ   .   taṃ  kissa  hetu  .  tathā
hi   so   bhikkhave   paṇḍito  byatto  kusalo  sūdo  sakassa  bhattanimittaṃ
uggaṇhāti.
     [707]   Evameva   kho   bhikkhave  idhekacco  paṇḍito  byatto
kusalo   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ   .   tassa   kāye  kāyānupassino
Viharato   cittaṃ   samādhiyati   upakkilesā   pahīyanti   so   taṃ   nimittaṃ
uggaṇhāti   .  vedanāsu  vedanānupassī  viharati  .  citte  cittānupassī
viharati    .    dhammesu    dhammānupassī   viharati   ātāpī   sampajāno
satimā    vineyya    loke    abhijjhādomanassaṃ    .   tassa   dhammesu
dhammānupassino    viharato    cittaṃ    samādhiyati   upakkilesā   pahīyanti
so   taṃ   nimittaṃ  uggaṇhāti  .  sakho  so  bhikkhave  paṇḍito  byatto
kusalo  bhikkhu  lābhī  ceva  hoti  diṭṭheva  dhamme sukhavihārānaṃ lābhī [1]-
satisampajaññassa   .   taṃ   kissa   hetu   .   tathā   hi  so  bhikkhave
paṇḍito     byatto    kusalo    bhikkhu    sakassa    cittassa    nimittaṃ
uggaṇhātīti.



             The Pali Tipitaka in Roman Character Volume 19 page 200-203. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=704&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=704&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=704&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=704&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=704              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5968              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5968              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :