ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [803]  Sāvatthīnidānaṃ  .  sato  bhikkhave bhikkhu vihareyya sampajāno
ayaṃ  vo  amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti .
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ. Evaṃ kho bhikkhave bhikkhu sato hoti.
     [804]  Kathañca  bhikkhave  bhikkhu  sampajāno  hoti  .  idha bhikkhave
bhikkhuno    viditā   vedanā   uppajjanti   viditā   upaṭṭhahanti   viditā
abbhatthaṃ   gacchanti   .   viditā  vitakkā  uppajjanti  viditā  upaṭṭhahanti
viditā   abbhatthaṃ   gacchanti   .  viditā  paññā  1-  uppajjanti  viditā
upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti   .  evaṃ  kho  bhikkhave  bhikkhu
sampajāno   hoti  .  sato  bhikkhave  bhikkhu  vihareyya   sampajāno  ayaṃ
vo amhākaṃ anusāsanīti.
     [805]   Sāvatthīnidānaṃ  .  cattārome  bhikkhave  satipaṭṭhānā .
Katame   cattāro   .   idha  bhikkhave  bhikkhu  kāye  kāyānussī  viharati
ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ. Vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .   ime  kho  bhikkhave  cattāro
satipaṭṭhānā   .  imesaṃ  kho  bhikkhave  catunnaṃ  satipaṭṭhānānaṃ  bhāvitattā
bahulīkatattā    dvinnaṃ    phalānaṃ    aññataraṃ   phalaṃ   pāṭikaṅkhaṃ   diṭṭheva
dhamme aññā sati vā upādisese anāgāmitāti.
     [806]  Cattārome  bhikkhave  satipaṭṭhānā  .  katame cattāro.
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā  vineyya  loke  abhijjhādomanassaṃ  .  tassa  kāye kāyānupassino
viharato   yo   kāyasmiṃ   chando  so  pahiyyati  chandassa  pahānāya  2-
amataṃ sacchikataṃ hoti.
@Footnote: 1 Ma. Yu. saññā. 2 Ma. pahānā. evamupari.
     [807]   Vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno
satimā    vineyya    loke    abhijjhādomanassaṃ   .   tassa   vedanāsu
vedanānupassino    viharato    yo   vedanāsu   chando   so   pahiyyati
chandassa pahānāya amataṃ sacchikataṃ hoti.
     [808]   Citte  cittānupassī  viharati  ātāpī  sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ   .   tassa   citte  cittānupassino
viharato   yo   cittasmiṃ   chando   so   pahiyyati   chandassa   pahānāya
amataṃ sacchikataṃ hoti.
     [809]  Dhammesu  dhammānupassī  viharati  ātāpī  sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ   .   tassa  dhammesu  dhammānupassino
viharato   yo   dhammesu   chando   so   pahiyyati   chandassa   pahānāya
amataṃ sacchikataṃ hotīti.
     [810]  Cattārome  bhikkhave  satipaṭṭhānā  .  katame cattāro.
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā    vineyya    loke    abhijjhādomanassaṃ    .    tassa   kāye
kāyānupassino     viharato    kāyo    pariññāto    hoti    kāyassa
pariññātattā amataṃ sacchikataṃ hoti.
     [811]   Vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno
satimā    vineyya    loke    abhijjhādomanassaṃ   .   tassa   vedanāsu
vedanānupassino    viharato    vedanā    pariññātā   hoti   vedanānaṃ
Pariññātattā amataṃ sacchikataṃ hoti.
     [812]   Citte  cittānupassī  viharati  ātāpī  sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ   .   tassa   citte  cittānupassino
viharato    cittaṃ    pariññātaṃ    hoti   cittassa   pariññātattā   amataṃ
sacchikataṃ hoti.
     [813]  Dhammesu  dhammānupassī  viharati  ātāpī  sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ   .   tassa  dhammesu  dhammānupassino
viharato   dhammā   pariññātā   honti   dhammānaṃ   pariññātattā   amataṃ
sacchikataṃ hotīti.
     [814]   Catunnaṃ   bhikkhave   satipaṭṭhānānaṃ  bhāvanaṃ  desissāmi  taṃ
suṇātha   .   katamā   bhikkhave   catunnaṃ  satipaṭṭhānānaṃ  bhāvanā  .  idha
bhikkhave   bhikkhu  kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā
vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu citte dhammesu dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Ayaṃ kho bhikkhave catunnaṃ satipaṭṭhānānaṃ bhāvanāti.
     [815]  Satipaṭṭhānañca  vo  bhikkhave  desissāmi satipaṭṭhānabhāvanañca
satipaṭṭhānabhāvanāgāminiñca     paṭipadaṃ     taṃ    suṇātha    .    katamañca
bhikkhave   satipaṭṭhānaṃ   .   idha   bhikkhave   bhikkhu   kāye  kāyānupassī
viharati      ātāpī     sampajāno     satimā     vineyya     loke
abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu  dhammānupassī  viharati
Ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Idaṃ vuccati bhikkhave satipaṭṭhānaṃ.
     [816]   Katamā  ca  bhikkhave  satipaṭṭhānabhāvanā  .  idha  bhikkhave
bhikkhu    samudayadhammānupassī   kāyasmiṃ   viharati   vayadhammānupassī   kāyasmiṃ
viharati    samudayavayadhammānupassī   kāyasmiṃ   viharati   ātāpī   sampajāno
satimā  vineyya  loke  abhijjhādomanassaṃ  .  samudayadhammānupassī  vedanāsu
viharati     vayadhammānupassī    vedanāsu    viharati    samudayavayadhammānupassī
vedanāsu   viharati   .   tathā   citte   .   dhammesu  viharati  ātāpī
sampajāno   satimā   vineyya   loke  abhijjhādomanassaṃ  .  ayaṃ  vuccati
bhikkhave satipaṭṭhānabhāvanā.
     [817]   Katamā  ca  bhikkhave  satipaṭṭhānabhāvanāgāminī  paṭipadā .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo    sammāsati   sammāsamādhi   .   ayaṃ   vuccati   bhikkhave
satipaṭṭhānabhāvanāgāminī paṭipadāti.
                   Ananussutavaggo catuttho.
                        Tassuddānaṃ
         ananussutaṃ virāgo ca            viraddho bhāvanā sato
         aññaṃ chandaṃ pariññāya         bhāvanā vibhaṅgena te dasāti 1-.
                      -----------
@Footnote: 1 Ma.    ananussutaṃ virāgo             viraddho bhāvanāsati
@           aññā chandaṃ pariññāya    bhāvanā vibhaṅgena cāti.



             The Pali Tipitaka in Roman Character Volume 19 page 241-245. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=803&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=803&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=803&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=803&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=803              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :