ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [902]  Chayimāni  bhikkhave  indriyāni  .  katamāni cha. Cakkhundriyaṃ
sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ.
     [903]  Yato  kho  bhikkhave  ariyasāvako  imesaṃ  channaṃ indriyānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca

--------------------------------------------------------------------------------------------- page272.

Yathābhūtaṃ pajānāti . ayaṃ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [904] Chayimāni bhikkhave indriyāni . katamāni cha. Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. [905] Yato kho bhikkhave bhikkhu imesaṃ channaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti . ayaṃ vuccati bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti. [906] Chayimāni bhikkhave indriyāni . katamāni cha. Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. [907] Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ na abbhaññāsiṃ . neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. [908] Yato ca khvāhaṃ bhikkhave imesaṃ channaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ . athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ

--------------------------------------------------------------------------------------------- page273.

Abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. [909] Chayimāni bhikkhave indriyāni . katamāni cha . Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. [910] Ye hi 1- keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ channaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti . name te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [911] Ye hi 2- keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ channaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti . te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. [912] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā cakkhundriyaṃ nappajānanti cakkhundriyasamudayaṃ nappajānanti cakkhundriyanirodhaṃ @Footnote: 1 Po. hisaddo natthi. 2 Po. Ma. ye ca kho.

--------------------------------------------------------------------------------------------- page274.

Nappajānanti cakkhundriyanirodhagāminīpaṭipadaṃ nappajānanti sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ nappajānanti manindriyasamudayaṃ nappajānanti manindriyanirodhaṃ nappajānanti manindriyanirodhagāminīpaṭipadaṃ nappajānanti . name te bhikkhave .pe. Sayaṃ abhiññā sacchikatvā upasampajja viharanti. [913] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā cakkhundriyaṃ pajānanti cakkhundriyasamudayaṃ pajānanti cakkhundriyanirodhaṃ pajānanti cakkhundriyanirodhagāminīpaṭipadaṃ pajānanti sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ pajānanti manindriyasamudayaṃ pajānanti manindriyanirodhaṃ pajānanti manindriya- nirodhagāminīpaṭipadaṃ pajānanti . te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva 1- samaṇasammatā brāhmaṇesu ca 2- brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Chaḷindriyavaggo tatiyo. Tassuddānaṃ nabbhavo 3- jīvitaññāya ekābhiññañca suddhakaṃ soto dve arahā 4- dve samaṇabrāhmaṇena cāti. ------------ @Footnote: 1-2 Po. vā. 3 Po. na hatajīvitaññāya ekābhiññañceva suddhakaṃ. Ma. punabbhavo @... ekabijīca ... soto arahasambuddho dve ca samaṇabrāhmaṇāti. 4 Yu. ... @arahatā ....


             The Pali Tipitaka in Roman Character Volume 19 page 271-274. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=902&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=902&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=902&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=902&items=12&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=902              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :