ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [915]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [916]  Yato  kho  bhikkhave  ariyasāvako imesaṃ pañcannaṃ indriyānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   pajānāti   .  ayaṃ  vuccati  bhikkhave  ariyasāvako  sotāpanno
avinipātadhammo niyato sambodhiparāyanoti.
     [917]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [918]   Yato   kho  bhikkhave  bhikkhu  imesaṃ  pañcannaṃ  indriyānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   anupādā   vimutto  hoti  .  ayaṃ  vuccati  bhikkhave
bhikkhu     arahaṃ     khīṇāsavo     vusitavā    katakaraṇīyo    ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.
     [919]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [920]  Ye  hi  keci  bhikkhave  samaṇā  vā brāhmaṇā vā imesaṃ
pañcannaṃ      indriyānaṃ      samudayañca     atthaṅgamañca     assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   nappajānanti  .  name  te  bhikkhave
samaṇā   vā   brāhmaṇā   vā  samaṇesu  vā  samaṇasammatā  brāhmaṇesu
vā    brāhmaṇasammatā    na   ca   panete   āyasmanto   sāmaññatthaṃ
vā   brāhmaññatthaṃ   vā   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.
     [921]  Ye  1-  hi keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ
pañcannaṃ   indriyānaṃ   samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānanti   .   te   khome   bhikkhave   samaṇā
vā   brāhmaṇā   vā   samaṇesu   ceva   samaṇasammatā  brāhmaṇesu  ca
brāhmaṇasammatā      te      ca      panāyasmanto     sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti.
     [922]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [923]  Ye  hi  keci  bhikkhave samaṇā vā brāhmaṇā vā sukhindriyaṃ
nappajānanti       sukhindriyasamudayaṃ      nappajānanti      sukhindriyanirodhaṃ
nappajānanti     sukhindriyanirodhagāminīpaṭipadaṃ     nappajānanti    dukkhindriyaṃ
nappajānanti    .    somanassindriyaṃ   nappajānanti   .   domanassindriyaṃ
@Footnote: 1 Ma. ye ca kho.
Nappajānanti    .    upekkhindriyaṃ    nappajānanti    upekkhindriyasamudayaṃ
nappajānanti      upekkhindriyanirodhaṃ     nappajānanti     upekkhindriya-
nirodhagāminīpaṭipadaṃ    nappajānanti   .   name   te   bhikkhave   samaṇā
vā   brāhmaṇā   vā   samaṇesu   vā   samaṇasammatā  brāhmaṇesu  vā
brāhmaṇasammatā    na    ca   panete   āyasmanto   sāmaññatthaṃ   vā
brāhmaññatthaṃ    vā    diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja viharanti.
     [924]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
sukhindriyaṃ     pajānanti    sukhindriyasamudayaṃ    pajānanti    sukhindriyanirodhaṃ
pajānanti      sukhindriyanirodhagāminīpaṭipadaṃ      pajānanti      dukkhindriyaṃ
pajānanti  .  somanassindriyaṃ  pajānanti  .  domanassindriyaṃ  pajānanti .
Upekkhindriyaṃ       pajānanti       upekkhindriyasamudayaṃ       pajānanti
upekkhindriyanirodhaṃ        pajānanti       upekkhindriyanirodhagāminīpaṭipadaṃ
pajānanti  .  te  ca  khome  bhikkhave  samaṇā vā brāhmaṇā vā samaṇesu
ceva    samaṇasammatā    brāhmaṇesu    ca   brāhmaṇasammatā   te   ca
panāyasmanto       sāmaññatthañca       brāhmaññatthañca       diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 275-277. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=915&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=915&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=915&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=915&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=915              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6921              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6921              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :