ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [915]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [916]  Yato  kho  bhikkhave  ariyasāvako imesaṃ pañcannaṃ indriyānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   pajānāti   .  ayaṃ  vuccati  bhikkhave  ariyasāvako  sotāpanno
avinipātadhammo niyato sambodhiparāyanoti.
     [917]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [918]   Yato   kho  bhikkhave  bhikkhu  imesaṃ  pañcannaṃ  indriyānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   anupādā   vimutto  hoti  .  ayaṃ  vuccati  bhikkhave
bhikkhu     arahaṃ     khīṇāsavo     vusitavā    katakaraṇīyo    ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.
     [919]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.

--------------------------------------------------------------------------------------------- page276.

[920] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti . name te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [921] Ye 1- hi keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti . te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. [922] Pañcimāni bhikkhave indriyāni. Katamāni pañca. Sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. [923] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā sukhindriyaṃ nappajānanti sukhindriyasamudayaṃ nappajānanti sukhindriyanirodhaṃ nappajānanti sukhindriyanirodhagāminīpaṭipadaṃ nappajānanti dukkhindriyaṃ nappajānanti . somanassindriyaṃ nappajānanti . domanassindriyaṃ @Footnote: 1 Ma. ye ca kho.

--------------------------------------------------------------------------------------------- page277.

Nappajānanti . upekkhindriyaṃ nappajānanti upekkhindriyasamudayaṃ nappajānanti upekkhindriyanirodhaṃ nappajānanti upekkhindriya- nirodhagāminīpaṭipadaṃ nappajānanti . name te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [924] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā sukhindriyaṃ pajānanti sukhindriyasamudayaṃ pajānanti sukhindriyanirodhaṃ pajānanti sukhindriyanirodhagāminīpaṭipadaṃ pajānanti dukkhindriyaṃ pajānanti . somanassindriyaṃ pajānanti . domanassindriyaṃ pajānanti . Upekkhindriyaṃ pajānanti upekkhindriyasamudayaṃ pajānanti upekkhindriyanirodhaṃ pajānanti upekkhindriyanirodhagāminīpaṭipadaṃ pajānanti . te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.


             The Pali Tipitaka in Roman Character Volume 19 page 275-277. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=915&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=915&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=915&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=915&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=915              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6921              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6921              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :