ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page7.

Dutiyasikkhāpadaṃ [10] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti . Tāni cīvarāni ciraṃ 1- nikkhittāni kaṇṇakitāni honti . tāni cīvarāni 2- bhikkhū otāpenti . addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kassimāni āvuso cīvarāni kaṇṇakitānīti . athakho te bhikkhū āyasmato ānandassa etamatthaṃ ārocesuṃ . āyasmā ānando ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantīti. Athakho āyasmā ānando [3]- bhagavato etamatthaṃ ārocesi . athakho bhagavā te bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ @Footnote: 1 Po. cīvaravaṃse . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Ma. te bhikkhū @anekapariyāyena vigarahitvā. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page8.

Pakkamissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {10.1} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya nissaggiyaṃ pācittiyanti. {10.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [11] Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti . ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ āgacchatu bhaddanto mayaṃ upaṭṭhahissāmāti . bhikkhūpi evamāhaṃsu gaccha āvuso ñātakā taṃ upaṭṭhahissantīti . so evamāha bhagavatā āvuso sikkhāpadaṃ paññattaṃ na ticīvarena vippavasitabbanti ahañcamhi gilāno na sakkomi ticīvaramādāya pakkamituṃ nāhaṃ gamissāmīti . Bhagavato etamatthaṃ ārocesuṃ. {11.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammatiṃ 1- dātuṃ . evañca pana bhikkhave dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi ticīvaramādāya pakkamituṃ sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byatatena bhikkhunā paṭibalena @Footnote: 1 Ma. Yu. sammutiṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page9.

Saṅgho ñāpetabbo {11.2} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaramādāya pakkamituṃ . so saṅghaṃ ticīvarena avippavāsa- sammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammatiṃ dadeyya. Esā ñatti. {11.3} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaramādāya pakkamituṃ . so saṅghaṃ ticīvarena avippavāsa- sammatiṃ yācati . saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsa- sammatiṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {11.4} Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsa- sammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {11.5} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {11.6} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyanti. [12] Niṭṭhitacīvarasminti bhikkhuno [1]- cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā . ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti saṅghena vā antarā ubbhataṃ hoti . ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā uttarāsaṅgena vā @Footnote: 1 Po. bhikkhunā.

--------------------------------------------------------------------------------------------- page10.

Antaravāsakena vā ekarattampi 1- ce vippavutthaṃ hoti 1-. Aññatra bhikkhusammatiyāti ṭhapetvā bhikkhusammatiṃ . nissaggiyaṃ hotīti saha aruṇuggamanena 2- nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ upasaṅkamitvā .pe. evamassa vacanīyo idaṃ me bhante cīvaraṃ 3- rattivippavutthaṃ 4- aññatra bhikkhusammatiyā nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. āyasmato dammīti. [13] Gāmo ekūpacāro nānūpacāro nivesanaṃ ekūpacāraṃ nānūpacāraṃ uddosito ekūpacāro nānūpacāro aṭṭo ekūpacāro nānūpacāro mālo ekūpacāro nānūpacāro pāsādo ekūpacāro nānūpacāro hammiyaṃ ekūpacāraṃ nānūpacāraṃ nāvā ekūpacārā nānūpacārā sattho ekūpacāro nānūpacāro khettaṃ ekūpacāraṃ nānūpacāraṃ dhaññakaraṇaṃ ekūpacāraṃ nānūpacāraṃ ārāmo ekūpacāro nānūpacāro vihāro ekūpacāro nānūpacāro rukkhamūlaṃ ekūpacāraṃ nānūpacāraṃ ajjhokāso ekūpacāro nānūpacāro. [14] Gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto @Footnote:1-1 Ma. Yu. ime pāṭhā natthi . 2 Ma. Yu. aruṇuggamanā . 3 Yu. Rā. ticīvaraṃ. @4 Sī. yu rattiṃ vippavutthaṃ. Rā. ekarattaṃ vippavutthaṃ.

--------------------------------------------------------------------------------------------- page11.

Ca antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ . aparikkhitto hoti yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . nānūpacāro nāma 1- nānākulassa gāmo hoti parikkhitto ca yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā hatthapāsā vā na vijahitabbaṃ . sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvā sabhāye [2]- vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā sabhāye [2]- vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ hatthapāsā vā na vijahitabbaṃ. [15] Ekakulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ . aparikkhittaṃ hoti yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . nānākulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ . aparikkhittaṃ hoti yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ hatthapāsā @Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi . 2 Ma. Yu. vā.

--------------------------------------------------------------------------------------------- page12.

Vā na vijahitabbaṃ. [16] Ekakulassa uddosito hoti parikkhitto ca nānāgabbhā nānāovarakā antouddosite cīvaraṃ nikkhipitvā antouddosite vatthabbaṃ . aparikkhitto hoti yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . nānākulassa uddosito hoti parikkhitto ca nānāgabbhā nānāovarakā yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ . aparikkhitto hoti yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ hatthapāsā vā na vijahitabbaṃ. [17] Ekakulassa aṭṭo hoti antoaṭṭe cīvaraṃ nikkhipitvā antoaṭṭe vatthabbaṃ . nānākulassa aṭṭo hoti nānāgabbhā nānāovarakā yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. [18] Ekakulassa mālo hoti antomāle cīvaraṃ nikkhipitvā antomāle vatthabbaṃ . nānākulassa mālo hoti nānāgabbhā nānāovarakā yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. [19] Ekakulassa pāsādo hoti antopāsāde cīvaraṃ nikkhipitvā antopāsāde vatthabbaṃ . nānākulassa pāsādo hoti

--------------------------------------------------------------------------------------------- page13.

Nānāgabbhā nānāovarakā yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. [20] Ekakulassa hammiyaṃ hoti antohammiye cīvaraṃ nikkhipitvā antohammiye vatthabbaṃ . nānākulassa hammiyaṃ hoti nānāgabbhā nānāovarakā yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. [21] Ekakulassa nāvā hoti antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ . nānākulassa nāvā hoti nānāgabbhā nānāovarakā yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti tasmiṃ ovarake vatthabbaṃ dvāramūle vā 1- hatthapāsā vā na vijahitabbaṃ. [22] Ekakulassa sattho hoti satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā passato abbhantaraṃ na vijahitabbaṃ . nānākulassa sattho hoti satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbaṃ. [23] Ekakulassa khettaṃ hoti parikkhittañca antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ . aparikkhittaṃ hoti hatthapāsā na vijahitabbaṃ . nānākulassa khettaṃ hoti parikkhittañca antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ dvāramūle vā hatthapāsā @Footnote: 1 Po. Ma. Yu. pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page14.

Pāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti hatthapāsā na vijahitabbaṃ. [24] Ekakulassa dhaññakaraṇaṃ hoti parikkhittañca antodhañña- karaṇe cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ . aparikkhittaṃ hoti hatthapāsā na vijahitabbaṃ . nānākulassa dhaññakaraṇaṃ hoti parikkhittañca antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . aparikkhittaṃ hoti hatthapāsā na vijahitabbaṃ. [25] Ekakulassa ārāmo hoti parikkhitto ca antoārāme cīvaraṃ nikkhipitvā antoārāme vatthabbaṃ . aparikkhitto hoti hatthapāsā na vijahitabbaṃ . nānākulassa ārāmo hoti parikkhitto ca antoārāme cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . aparikkhitto hoti hatthapāsā na vijahitabbaṃ. [26] Ekakulassa vihāro hoti parikkhitto ca antovihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṃ . aparikkhitto hoti yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . nānākulassa vihāro hoti parikkhitto ca yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ . aparikkhitto

--------------------------------------------------------------------------------------------- page15.

Hoti yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ hatthapāsā vā na vijahitabbaṃ. [27] Ekakulassa rukkhamūlaṃ hoti yaṃ majjhantike kāle samantā chāyā 1- pharati antochāyāya cīvaraṃ nikkhipitvā antochāyāya vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti hatthapāsā na vijahitabbaṃ. [28] Ajjhokāso ekūpacāro nānūpacāro nāma 2- agāmake araññe samantā sattabbhantarā ekūpacāro tato paraṃ nānūpacāro. [29] Vippavutthe vippavutthasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . vippavutthe vematiko aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . vippavutthe avippavutthasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . apaccuddhaṭe paccuddhaṭasaññī 3- aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . avissajjite vissajjitasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . Anaṭṭhe naṭṭhasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . Avinaṭṭhe vinaṭṭhasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . Adaḍḍhe daḍḍhasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . Avilutte viluttasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ. [30] Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati āpatti @Footnote: 1 Po. rukkhachāyā . 2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. @3 Po. apaccuddhārake paccuddhārakasaññī.

--------------------------------------------------------------------------------------------- page16.

Dukkaṭassa . avippavutthe vippavutthasaññī āpatti dukkaṭassa . Avippavutthe vematiko āpatti dukkaṭassa . avippavutthe avippavutthasaññī anāpatti. [31] Anāpatti antoaruṇe paccuddharati vissajjeti nassati vinassati dayhati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- bhikkhusammatiyā ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-2 Ma. Yu. sabbattha gaṇhanti.


             The Pali Tipitaka in Roman Character Volume 2 page 7-16. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=10&items=22&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=10&items=22&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=10&items=22&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=10&items=22&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3672              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3672              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :