ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [105]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   āyasmā  upanando
sakyaputto    aññatarassa    kulassa   kulūpako   hoti   niccabhattiko  .
Yaṃ  tasmiṃ  kule  uppajjati  khādanīyaṃ  vā  bhojanīyaṃ  vā  tato  āyasmato
upanandassa  sakyaputtassa  paṭiviso  ṭhapito  hoti  1-  .  tena  kho  pana
samayena   sāyaṃ   tasmiṃ  kule  maṃsaṃ  uppannaṃ  hoti  .  tato  āyasmato
upanandassa   sakyaputtassa   paṭiviso   ṭhapito   hoti   .   tassa  kulassa
dārako   rattiyā  paccūsasamayaṃ  paccuṭṭhāya  rodati  maṃsaṃ  me  dethāti .
Athakho   so   puriso   pajāpatiṃ   etadavoca  ayyassa  paṭivisaṃ  dārakassa
dehi aññaṃ cetāpetvā ayyassa dassāmāti.
     {105.1}   Athakho   āyasmā  upanando  sakyaputto  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya  yena  taṃ  kulaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte  āsane  nisīdi  .  athakho  so  puriso  yenāyasmā upanando
sakyaputto     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    upanandaṃ
sakyaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho
so   puriso   āyasmantaṃ   upanandaṃ   sakyaputtaṃ  etadavoca  hiyyo  kho
bhante   sāyaṃ   maṃsaṃ   uppannaṃ   2-   tato   ayyassa  paṭiviso  ṭhapito
@Footnote: 1 Ma. Yu. ṭhapiyyati .  2 Ma. Yu. uppannaṃ ahosi.
Ayaṃ   bhante   dārako   rattiyā   paccūsasamayaṃ   paccuṭṭhāya  rodati  maṃsaṃ
me   dethāti   ayyassa   paṭiviso  dārakassa  dinno  kahāpaṇena  bhante
kiṃ   āhariyatūti  1-  .  pariccatto  me  āvuso  kahāpaṇoti  .  āma
bhante pariccattoti. Taññeva me āvuso kahāpaṇaṃ dehīti.
     {105.2}  Athakho  so  puriso  āyasmato  upanandassa sakyaputtassa
kahāpaṇaṃ  datvā  ujjhāyati  khīyati  vipāceti  yatheva  mayaṃ rūpiyaṃ paṭiggaṇhāma
evamevime   samaṇā  sakyaputtiyā  rūpiyaṃ  paṭiggaṇhantīti  .  assosuṃ  kho
bhikkhū  tassa  purissa  ujjhāyantassa  khīyantassa  vipācentassa  .  ye  te
bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ hi nāma
āyasmā   upanando   sakyaputto  rūpiyaṃ  paṭiggahessatīti  .  athakho  te
bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tvaṃ  upananda  rūpiyaṃ
paṭiggaṇhāsīti  2-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi
nāma   tvaṃ  moghapurisa  rūpiyaṃ  paṭiggahessasi  netaṃ  moghapurisa  appasannānaṃ
vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  .pe.  evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {105.3}  yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya
vā upanikkhittaṃ vā sādiyeyya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 89-90. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=105&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=105&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=105&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=105&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :